अगक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अगकः
अगकौ
अगकाः
સંબોધન
अगक
अगकौ
अगकाः
દ્વિતીયા
अगकम्
अगकौ
अगकान्
તૃતીયા
अगकेन
अगकाभ्याम्
अगकैः
ચતુર્થી
अगकाय
अगकाभ्याम्
अगकेभ्यः
પંચમી
अगकात् / अगकाद्
अगकाभ्याम्
अगकेभ्यः
ષષ્ઠી
अगकस्य
अगकयोः
अगकानाम्
સપ્તમી
अगके
अगकयोः
अगकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अगकः
अगकौ
अगकाः
સંબોધન
अगक
अगकौ
अगकाः
દ્વિતીયા
अगकम्
अगकौ
अगकान्
તૃતીયા
अगकेन
अगकाभ्याम्
अगकैः
ચતુર્થી
अगकाय
अगकाभ्याम्
अगकेभ्यः
પંચમી
अगकात् / अगकाद्
अगकाभ्याम्
अगकेभ्यः
ષષ્ઠી
अगकस्य
अगकयोः
अगकानाम्
સપ્તમી
अगके
अगकयोः
अगकेषु


અન્ય