अक्ष्णुवत् ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
സംബോധന
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
ദ്വിതീയാ
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
തൃതീയാ
अक्ष्णुवता
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भिः
ചതുർഥീ
अक्ष्णुवते
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
പഞ്ചമീ
अक्ष्णुवतः
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
ഷഷ്ഠീ
अक्ष्णुवतः
अक्ष्णुवतोः
अक्ष्णुवताम्
സപ്തമീ
अक्ष्णुवति
अक्ष्णुवतोः
अक्ष्णुवत्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
സംബോധന
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
ദ്വിതീയാ
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
തൃതീയാ
अक्ष्णुवता
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भिः
ചതുർഥീ
अक्ष्णुवते
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
പഞ്ചമീ
अक्ष्णुवतः
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
ഷഷ്ഠീ
अक्ष्णुवतः
अक्ष्णुवतोः
अक्ष्णुवताम्
സപ്തമീ
अक्ष्णुवति
अक्ष्णुवतोः
अक्ष्णुवत्सु


മറ്റുള്ളവ