अक्ष्णुवत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
સંબોધન
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
દ્વિતીયા
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
તૃતીયા
अक्ष्णुवता
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भिः
ચતુર્થી
अक्ष्णुवते
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
પંચમી
अक्ष्णुवतः
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
ષષ્ઠી
अक्ष्णुवतः
अक्ष्णुवतोः
अक्ष्णुवताम्
સપ્તમી
अक्ष्णुवति
अक्ष्णुवतोः
अक्ष्णुवत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
સંબોધન
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
દ્વિતીયા
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
તૃતીયા
अक्ष्णुवता
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भिः
ચતુર્થી
अक्ष्णुवते
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
પંચમી
अक्ष्णुवतः
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
ષષ્ઠી
अक्ष्णुवतः
अक्ष्णुवतोः
अक्ष्णुवताम्
સપ્તમી
अक्ष्णुवति
अक्ष्णुवतोः
अक्ष्णुवत्सु


અન્ય