अक्ष्णुवत् শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
সম্বোধন
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
দ্বিতীয়া
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
তৃতীয়া
अक्ष्णुवता
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भिः
চতুৰ্থী
अक्ष्णुवते
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
পঞ্চমী
अक्ष्णुवतः
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
ষষ্ঠী
अक्ष्णुवतः
अक्ष्णुवतोः
अक्ष्णुवताम्
সপ্তমী
अक्ष्णुवति
अक्ष्णुवतोः
अक्ष्णुवत्सु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
সম্বোধন
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
দ্বিতীয়া
अक्ष्णुवत् / अक्ष्णुवद्
अक्ष्णुवती
अक्ष्णुवन्ति
তৃতীয়া
अक्ष्णुवता
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भिः
চতুৰ্থী
अक्ष्णुवते
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
পঞ্চমী
अक्ष्णुवतः
अक्ष्णुवद्भ्याम्
अक्ष्णुवद्भ्यः
ষষ্ঠী
अक्ष्णुवतः
अक्ष्णुवतोः
अक्ष्णुवताम्
সপ্তমী
अक्ष्णुवति
अक्ष्णुवतोः
अक्ष्णुवत्सु


অন্য