अक्ष् ધાતુ રૂપ - अक्षूँ व्याप्तौ - भ्वादिः - કર્તરિ પ્રયોગ પરસ્મૈ પદ


 
 

લટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લિટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લોટ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

વિધિલિઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

આશીર્લિઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લુઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લૃઙ્ લકાર

 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 

લટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अक्ष्णोति / अक्षति
अक्ष्णुतः / अक्षतः
अक्ष्णुवन्ति / अक्षन्ति
મધ્યમ
अक्ष्णोषि / अक्षसि
अक्ष्णुथः / अक्षथः
अक्ष्णुथ / अक्षथ
ઉત્તમ
अक्ष्णोमि / अक्षामि
अक्ष्णुवः / अक्षावः
अक्ष्णुमः / अक्षामः
 

લિટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
आनक्ष
आनक्षतुः
आनक्षुः
મધ્યમ
आनक्षिथ / आनष्ठ
आनक्षथुः
आनक्ष
ઉત્તમ
आनक्ष
आनक्षिव / आनक्ष्व
आनक्षिम / आनक्ष्म
 

લુટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अक्षिता / अष्टा
अक्षितारौ / अष्टारौ
अक्षितारः / अष्टारः
મધ્યમ
अक्षितासि / अष्टासि
अक्षितास्थः / अष्टास्थः
अक्षितास्थ / अष्टास्थ
ઉત્તમ
अक्षितास्मि / अष्टास्मि
अक्षितास्वः / अष्टास्वः
अक्षितास्मः / अष्टास्मः
 

લૃટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अक्षिष्यति / अक्ष्यति
अक्षिष्यतः / अक्ष्यतः
अक्षिष्यन्ति / अक्ष्यन्ति
મધ્યમ
अक्षिष्यसि / अक्ष्यसि
अक्षिष्यथः / अक्ष्यथः
अक्षिष्यथ / अक्ष्यथ
ઉત્તમ
अक्षिष्यामि / अक्ष्यामि
अक्षिष्यावः / अक्ष्यावः
अक्षिष्यामः / अक्ष्यामः
 

લોટ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अक्ष्णुतात् / अक्ष्णुताद् / अक्षतात् / अक्षताद् / अक्ष्णोतु / अक्षतु
अक्ष्णुताम् / अक्षताम्
अक्ष्णुवन्तु / अक्षन्तु
મધ્યમ
अक्ष्णुतात् / अक्ष्णुताद् / अक्षतात् / अक्षताद् / अक्ष्णुहि / अक्ष
अक्ष्णुतम् / अक्षतम्
अक्ष्णुत / अक्षत
ઉત્તમ
अक्ष्णवानि / अक्षाणि
अक्ष्णवाव / अक्षाव
अक्ष्णवाम / अक्षाम
 

લઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
आक्ष्णोत् / आक्ष्णोद् / आक्षत् / आक्षद्
आक्ष्णुताम् / आक्षताम्
आक्ष्णुवन् / आक्षन्
મધ્યમ
आक्ष्णोः / आक्षः
आक्ष्णुतम् / आक्षतम्
आक्ष्णुत / आक्षत
ઉત્તમ
आक्ष्णवम् / आक्षम्
आक्ष्णुव / आक्षाव
आक्ष्णुम / आक्षाम
 

વિધિલિઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अक्ष्णुयात् / अक्ष्णुयाद् / अक्षेत् / अक्षेद्
अक्ष्णुयाताम् / अक्षेताम्
अक्ष्णुयुः / अक्षेयुः
મધ્યમ
अक्ष्णुयाः / अक्षेः
अक्ष्णुयातम् / अक्षेतम्
अक्ष्णुयात / अक्षेत
ઉત્તમ
अक्ष्णुयाम् / अक्षेयम्
अक्ष्णुयाव / अक्षेव
अक्ष्णुयाम / अक्षेम
 

આશીર્લિઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
अक्ष्यात् / अक्ष्याद्
अक्ष्यास्ताम्
अक्ष्यासुः
મધ્યમ
अक्ष्याः
अक्ष्यास्तम्
अक्ष्यास्त
ઉત્તમ
अक्ष्यासम्
अक्ष्यास्व
अक्ष्यास्म
 

લુઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
आक्षीत् / आक्षीद्
आक्षिष्टाम् / आष्टाम्
आक्षिषुः / आक्षुः
મધ્યમ
आक्षीः
आक्षिष्टम् / आष्टम्
आक्षिष्ट / आष्ट
ઉત્તમ
आक्षिषम् / आक्षम्
आक्षिष्व / आक्ष्व
आक्षिष्म / आक्ष्म
 

લૃઙ્ લકાર

 
એક.
દ્વિ
બહુ.
પ્રથમ
आक्षिष्यत् / आक्षिष्यद् / आक्ष्यत् / आक्ष्यद्
आक्षिष्यताम् / आक्ष्यताम्
आक्षिष्यन् / आक्ष्यन्
મધ્યમ
आक्षिष्यः / आक्ष्यः
आक्षिष्यतम् / आक्ष्यतम्
आक्षिष्यत / आक्ष्यत
ઉત્તમ
आक्षिष्यम् / आक्ष्यम्
आक्षिष्याव / आक्ष्याव
आक्षिष्याम / आक्ष्याम