अक्षर्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अक्षर्यः
अक्षर्यौ
अक्षर्याः
સંબોધન
अक्षर्य
अक्षर्यौ
अक्षर्याः
દ્વિતીયા
अक्षर्यम्
अक्षर्यौ
अक्षर्यान्
તૃતીયા
अक्षर्येण
अक्षर्याभ्याम्
अक्षर्यैः
ચતુર્થી
अक्षर्याय
अक्षर्याभ्याम्
अक्षर्येभ्यः
પંચમી
अक्षर्यात् / अक्षर्याद्
अक्षर्याभ्याम्
अक्षर्येभ्यः
ષષ્ઠી
अक्षर्यस्य
अक्षर्ययोः
अक्षर्याणाम्
સપ્તમી
अक्षर्ये
अक्षर्ययोः
अक्षर्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अक्षर्यः
अक्षर्यौ
अक्षर्याः
સંબોધન
अक्षर्य
अक्षर्यौ
अक्षर्याः
દ્વિતીયા
अक्षर्यम्
अक्षर्यौ
अक्षर्यान्
તૃતીયા
अक्षर्येण
अक्षर्याभ्याम्
अक्षर्यैः
ચતુર્થી
अक्षर्याय
अक्षर्याभ्याम्
अक्षर्येभ्यः
પંચમી
अक्षर्यात् / अक्षर्याद्
अक्षर्याभ्याम्
अक्षर्येभ्यः
ષષ્ઠી
अक्षर्यस्य
अक्षर्ययोः
अक्षर्याणाम्
સપ્તમી
अक्षर्ये
अक्षर्ययोः
अक्षर्येषु


અન્ય