अक्षरसमाम्नाय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अक्षरसमाम्नायः
अक्षरसमाम्नायौ
अक्षरसमाम्नायाः
સંબોધન
अक्षरसमाम्नाय
अक्षरसमाम्नायौ
अक्षरसमाम्नायाः
દ્વિતીયા
अक्षरसमाम्नायम्
अक्षरसमाम्नायौ
अक्षरसमाम्नायान्
તૃતીયા
अक्षरसमाम्नायेन
अक्षरसमाम्नायाभ्याम्
अक्षरसमाम्नायैः
ચતુર્થી
अक्षरसमाम्नायाय
अक्षरसमाम्नायाभ्याम्
अक्षरसमाम्नायेभ्यः
પંચમી
अक्षरसमाम्नायात् / अक्षरसमाम्नायाद्
अक्षरसमाम्नायाभ्याम्
अक्षरसमाम्नायेभ्यः
ષષ્ઠી
अक्षरसमाम्नायस्य
अक्षरसमाम्नाययोः
अक्षरसमाम्नायानाम्
સપ્તમી
अक्षरसमाम्नाये
अक्षरसमाम्नाययोः
अक्षरसमाम्नायेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अक्षरसमाम्नायः
अक्षरसमाम्नायौ
अक्षरसमाम्नायाः
સંબોધન
अक्षरसमाम्नाय
अक्षरसमाम्नायौ
अक्षरसमाम्नायाः
દ્વિતીયા
अक्षरसमाम्नायम्
अक्षरसमाम्नायौ
अक्षरसमाम्नायान्
તૃતીયા
अक्षरसमाम्नायेन
अक्षरसमाम्नायाभ्याम्
अक्षरसमाम्नायैः
ચતુર્થી
अक्षरसमाम्नायाय
अक्षरसमाम्नायाभ्याम्
अक्षरसमाम्नायेभ्यः
પંચમી
अक्षरसमाम्नायात् / अक्षरसमाम्नायाद्
अक्षरसमाम्नायाभ्याम्
अक्षरसमाम्नायेभ्यः
ષષ્ઠી
अक्षरसमाम्नायस्य
अक्षरसमाम्नाययोः
अक्षरसमाम्नायानाम्
સપ્તમી
अक्षरसमाम्नाये
अक्षरसमाम्नाययोः
अक्षरसमाम्नायेषु