अक्ष શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अक्षः
अक्षौ
अक्षाः
સંબોધન
अक्ष
अक्षौ
अक्षाः
દ્વિતીયા
अक्षम्
अक्षौ
अक्षान्
તૃતીયા
अक्षेण
अक्षाभ्याम्
अक्षैः
ચતુર્થી
अक्षाय
अक्षाभ्याम्
अक्षेभ्यः
પંચમી
अक्षात् / अक्षाद्
अक्षाभ्याम्
अक्षेभ्यः
ષષ્ઠી
अक्षस्य
अक्षयोः
अक्षाणाम्
સપ્તમી
अक्षे
अक्षयोः
अक्षेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अक्षः
अक्षौ
अक्षाः
સંબોધન
अक्ष
अक्षौ
अक्षाः
દ્વિતીયા
अक्षम्
अक्षौ
अक्षान्
તૃતીયા
अक्षेण
अक्षाभ्याम्
अक्षैः
ચતુર્થી
अक्षाय
अक्षाभ्याम्
अक्षेभ्यः
પંચમી
अक्षात् / अक्षाद्
अक्षाभ्याम्
अक्षेभ्यः
ષષ્ઠી
अक्षस्य
अक्षयोः
अक्षाणाम्
સપ્તમી
अक्षे
अक्षयोः
अक्षेषु


અન્ય