अकृत ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अकृतम्
अकृते
अकृतानि
സംബോധന
अकृत
अकृते
अकृतानि
ദ്വിതീയാ
अकृतम्
अकृते
अकृतानि
തൃതീയാ
अकृतेन
अकृताभ्याम्
अकृतैः
ചതുർഥീ
अकृताय
अकृताभ्याम्
अकृतेभ्यः
പഞ്ചമീ
अकृतात् / अकृताद्
अकृताभ्याम्
अकृतेभ्यः
ഷഷ്ഠീ
अकृतस्य
अकृतयोः
अकृतानाम्
സപ്തമീ
अकृते
अकृतयोः
अकृतेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अकृतम्
अकृते
अकृतानि
സംബോധന
अकृत
अकृते
अकृतानि
ദ്വിതീയാ
अकृतम्
अकृते
अकृतानि
തൃതീയാ
अकृतेन
अकृताभ्याम्
अकृतैः
ചതുർഥീ
अकृताय
अकृताभ्याम्
अकृतेभ्यः
പഞ്ചമീ
अकृतात् / अकृताद्
अकृताभ्याम्
अकृतेभ्यः
ഷഷ്ഠീ
अकृतस्य
अकृतयोः
अकृतानाम्
സപ്തമീ
अकृते
अकृतयोः
अकृतेषु


മറ്റുള്ളവ