अकृत શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अकृतम्
अकृते
अकृतानि
સંબોધન
अकृत
अकृते
अकृतानि
દ્વિતીયા
अकृतम्
अकृते
अकृतानि
તૃતીયા
अकृतेन
अकृताभ्याम्
अकृतैः
ચતુર્થી
अकृताय
अकृताभ्याम्
अकृतेभ्यः
પંચમી
अकृतात् / अकृताद्
अकृताभ्याम्
अकृतेभ्यः
ષષ્ઠી
अकृतस्य
अकृतयोः
अकृतानाम्
સપ્તમી
अकृते
अकृतयोः
अकृतेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अकृतम्
अकृते
अकृतानि
સંબોધન
अकृत
अकृते
अकृतानि
દ્વિતીયા
अकृतम्
अकृते
अकृतानि
તૃતીયા
अकृतेन
अकृताभ्याम्
अकृतैः
ચતુર્થી
अकृताय
अकृताभ्याम्
अकृतेभ्यः
પંચમી
अकृतात् / अकृताद्
अकृताभ्याम्
अकृतेभ्यः
ષષ્ઠી
अकृतस्य
अकृतयोः
अकृतानाम्
સપ્તમી
अकृते
अकृतयोः
अकृतेषु


અન્ય