अकूपार શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अकूपारः
अकूपारौ
अकूपाराः
સંબોધન
अकूपार
अकूपारौ
अकूपाराः
દ્વિતીયા
अकूपारम्
अकूपारौ
अकूपारान्
તૃતીયા
अकूपारेण
अकूपाराभ्याम्
अकूपारैः
ચતુર્થી
अकूपाराय
अकूपाराभ्याम्
अकूपारेभ्यः
પંચમી
अकूपारात् / अकूपाराद्
अकूपाराभ्याम्
अकूपारेभ्यः
ષષ્ઠી
अकूपारस्य
अकूपारयोः
अकूपाराणाम्
સપ્તમી
अकूपारे
अकूपारयोः
अकूपारेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अकूपारः
अकूपारौ
अकूपाराः
સંબોધન
अकूपार
अकूपारौ
अकूपाराः
દ્વિતીયા
अकूपारम्
अकूपारौ
अकूपारान्
તૃતીયા
अकूपारेण
अकूपाराभ्याम्
अकूपारैः
ચતુર્થી
अकूपाराय
अकूपाराभ्याम्
अकूपारेभ्यः
પંચમી
अकूपारात् / अकूपाराद्
अकूपाराभ्याम्
अकूपारेभ्यः
ષષ્ઠી
अकूपारस्य
अकूपारयोः
अकूपाराणाम्
સપ્તમી
अकूपारे
अकूपारयोः
अकूपारेषु