अकाल શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अकालः
अकालौ
अकालाः
સંબોધન
अकाल
अकालौ
अकालाः
દ્વિતીયા
अकालम्
अकालौ
अकालान्
તૃતીયા
अकालेन
अकालाभ्याम्
अकालैः
ચતુર્થી
अकालाय
अकालाभ्याम्
अकालेभ्यः
પંચમી
अकालात् / अकालाद्
अकालाभ्याम्
अकालेभ्यः
ષષ્ઠી
अकालस्य
अकालयोः
अकालानाम्
સપ્તમી
अकाले
अकालयोः
अकालेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अकालः
अकालौ
अकालाः
સંબોધન
अकाल
अकालौ
अकालाः
દ્વિતીયા
अकालम्
अकालौ
अकालान्
તૃતીયા
अकालेन
अकालाभ्याम्
अकालैः
ચતુર્થી
अकालाय
अकालाभ्याम्
अकालेभ्यः
પંચમી
अकालात् / अकालाद्
अकालाभ्याम्
अकालेभ्यः
ષષ્ઠી
अकालस्य
अकालयोः
अकालानाम्
સપ્તમી
अकाले
अकालयोः
अकालेषु