अकर्ण्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अकर्ण्यः
अकर्ण्यौ
अकर्ण्याः
സംബോധന
अकर्ण्य
अकर्ण्यौ
अकर्ण्याः
ദ്വിതീയാ
अकर्ण्यम्
अकर्ण्यौ
अकर्ण्यान्
തൃതീയാ
अकर्ण्येन
अकर्ण्याभ्याम्
अकर्ण्यैः
ചതുർഥീ
अकर्ण्याय
अकर्ण्याभ्याम्
अकर्ण्येभ्यः
പഞ്ചമീ
अकर्ण्यात् / अकर्ण्याद्
अकर्ण्याभ्याम्
अकर्ण्येभ्यः
ഷഷ്ഠീ
अकर्ण्यस्य
अकर्ण्ययोः
अकर्ण्यानाम्
സപ്തമീ
अकर्ण्ये
अकर्ण्ययोः
अकर्ण्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अकर्ण्यः
अकर्ण्यौ
अकर्ण्याः
സംബോധന
अकर्ण्य
अकर्ण्यौ
अकर्ण्याः
ദ്വിതീയാ
अकर्ण्यम्
अकर्ण्यौ
अकर्ण्यान्
തൃതീയാ
अकर्ण्येन
अकर्ण्याभ्याम्
अकर्ण्यैः
ചതുർഥീ
अकर्ण्याय
अकर्ण्याभ्याम्
अकर्ण्येभ्यः
പഞ്ചമീ
अकर्ण्यात् / अकर्ण्याद्
अकर्ण्याभ्याम्
अकर्ण्येभ्यः
ഷഷ്ഠീ
अकर्ण्यस्य
अकर्ण्ययोः
अकर्ण्यानाम्
സപ്തമീ
अकर्ण्ये
अकर्ण्ययोः
अकर्ण्येषु
മറ്റുള്ളവ