अकम्पन શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अकम्पनः
अकम्पनौ
अकम्पनाः
સંબોધન
अकम्पन
अकम्पनौ
अकम्पनाः
દ્વિતીયા
अकम्पनम्
अकम्पनौ
अकम्पनान्
તૃતીયા
अकम्पनेन
अकम्पनाभ्याम्
अकम्पनैः
ચતુર્થી
अकम्पनाय
अकम्पनाभ्याम्
अकम्पनेभ्यः
પંચમી
अकम्पनात् / अकम्पनाद्
अकम्पनाभ्याम्
अकम्पनेभ्यः
ષષ્ઠી
अकम्पनस्य
अकम्पनयोः
अकम्पनानाम्
સપ્તમી
अकम्पने
अकम्पनयोः
अकम्पनेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अकम्पनः
अकम्पनौ
अकम्पनाः
સંબોધન
अकम्पन
अकम्पनौ
अकम्पनाः
દ્વિતીયા
अकम्पनम्
अकम्पनौ
अकम्पनान्
તૃતીયા
अकम्पनेन
अकम्पनाभ्याम्
अकम्पनैः
ચતુર્થી
अकम्पनाय
अकम्पनाभ्याम्
अकम्पनेभ्यः
પંચમી
अकम्पनात् / अकम्पनाद्
अकम्पनाभ्याम्
अकम्पनेभ्यः
ષષ્ઠી
अकम्पनस्य
अकम्पनयोः
अकम्पनानाम्
સપ્તમી
अकम्पने
अकम्पनयोः
अकम्पनेषु