अंहितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अंहितव्यः
अंहितव्यौ
अंहितव्याः
સંબોધન
अंहितव्य
अंहितव्यौ
अंहितव्याः
દ્વિતીયા
अंहितव्यम्
अंहितव्यौ
अंहितव्यान्
તૃતીયા
अंहितव्येन
अंहितव्याभ्याम्
अंहितव्यैः
ચતુર્થી
अंहितव्याय
अंहितव्याभ्याम्
अंहितव्येभ्यः
પંચમી
अंहितव्यात् / अंहितव्याद्
अंहितव्याभ्याम्
अंहितव्येभ्यः
ષષ્ઠી
अंहितव्यस्य
अंहितव्ययोः
अंहितव्यानाम्
સપ્તમી
अंहितव्ये
अंहितव्ययोः
अंहितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अंहितव्यः
अंहितव्यौ
अंहितव्याः
સંબોધન
अंहितव्य
अंहितव्यौ
अंहितव्याः
દ્વિતીયા
अंहितव्यम्
अंहितव्यौ
अंहितव्यान्
તૃતીયા
अंहितव्येन
अंहितव्याभ्याम्
अंहितव्यैः
ચતુર્થી
अंहितव्याय
अंहितव्याभ्याम्
अंहितव्येभ्यः
પંચમી
अंहितव्यात् / अंहितव्याद्
अंहितव्याभ्याम्
अंहितव्येभ्यः
ષષ્ઠી
अंहितव्यस्य
अंहितव्ययोः
अंहितव्यानाम्
સપ્તમી
अंहितव्ये
अंहितव्ययोः
अंहितव्येषु


અન્ય