अंहित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अंहितः
अंहितौ
अंहिताः
સંબોધન
अंहित
अंहितौ
अंहिताः
દ્વિતીયા
अंहितम्
अंहितौ
अंहितान्
તૃતીયા
अंहितेन
अंहिताभ्याम्
अंहितैः
ચતુર્થી
अंहिताय
अंहिताभ्याम्
अंहितेभ्यः
પંચમી
अंहितात् / अंहिताद्
अंहिताभ्याम्
अंहितेभ्यः
ષષ્ઠી
अंहितस्य
अंहितयोः
अंहितानाम्
સપ્તમી
अंहिते
अंहितयोः
अंहितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अंहितः
अंहितौ
अंहिताः
સંબોધન
अंहित
अंहितौ
अंहिताः
દ્વિતીયા
अंहितम्
अंहितौ
अंहितान्
તૃતીયા
अंहितेन
अंहिताभ्याम्
अंहितैः
ચતુર્થી
अंहिताय
अंहिताभ्याम्
अंहितेभ्यः
પંચમી
अंहितात् / अंहिताद्
अंहिताभ्याम्
अंहितेभ्यः
ષષ્ઠી
अंहितस्य
अंहितयोः
अंहितानाम्
સપ્તમી
अंहिते
अंहितयोः
अंहितेषु


અન્ય