अंहनीय શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अंहनीयम्
अंहनीये
अंहनीयानि
સંબોધન
अंहनीय
अंहनीये
अंहनीयानि
દ્વિતીયા
अंहनीयम्
अंहनीये
अंहनीयानि
તૃતીયા
अंहनीयेन
अंहनीयाभ्याम्
अंहनीयैः
ચતુર્થી
अंहनीयाय
अंहनीयाभ्याम्
अंहनीयेभ्यः
પંચમી
अंहनीयात् / अंहनीयाद्
अंहनीयाभ्याम्
अंहनीयेभ्यः
ષષ્ઠી
अंहनीयस्य
अंहनीययोः
अंहनीयानाम्
સપ્તમી
अंहनीये
अंहनीययोः
अंहनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अंहनीयम्
अंहनीये
अंहनीयानि
સંબોધન
अंहनीय
अंहनीये
अंहनीयानि
દ્વિતીયા
अंहनीयम्
अंहनीये
अंहनीयानि
તૃતીયા
अंहनीयेन
अंहनीयाभ्याम्
अंहनीयैः
ચતુર્થી
अंहनीयाय
अंहनीयाभ्याम्
अंहनीयेभ्यः
પંચમી
अंहनीयात् / अंहनीयाद्
अंहनीयाभ्याम्
अंहनीयेभ्यः
ષષ્ઠી
अंहनीयस्य
अंहनीययोः
अंहनीयानाम्
સપ્તમી
अंहनीये
अंहनीययोः
अंहनीयेषु


અન્ય