अंहक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अंहकः
अंहकौ
अंहकाः
સંબોધન
अंहक
अंहकौ
अंहकाः
દ્વિતીયા
अंहकम्
अंहकौ
अंहकान्
તૃતીયા
अंहकेन
अंहकाभ्याम्
अंहकैः
ચતુર્થી
अंहकाय
अंहकाभ्याम्
अंहकेभ्यः
પંચમી
अंहकात् / अंहकाद्
अंहकाभ्याम्
अंहकेभ्यः
ષષ્ઠી
अंहकस्य
अंहकयोः
अंहकानाम्
સપ્તમી
अंहके
अंहकयोः
अंहकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
अंहकः
अंहकौ
अंहकाः
સંબોધન
अंहक
अंहकौ
अंहकाः
દ્વિતીયા
अंहकम्
अंहकौ
अंहकान्
તૃતીયા
अंहकेन
अंहकाभ्याम्
अंहकैः
ચતુર્થી
अंहकाय
अंहकाभ्याम्
अंहकेभ्यः
પંચમી
अंहकात् / अंहकाद्
अंहकाभ्याम्
अंहकेभ्यः
ષષ્ઠી
अंहकस्य
अंहकयोः
अंहकानाम्
સપ્તમી
अंहके
अंहकयोः
अंहकेषु
અન્ય