अंहक શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अंहकम्
अंहके
अंहकानि
સંબોધન
अंहक
अंहके
अंहकानि
દ્વિતીયા
अंहकम्
अंहके
अंहकानि
તૃતીયા
अंहकेन
अंहकाभ्याम्
अंहकैः
ચતુર્થી
अंहकाय
अंहकाभ्याम्
अंहकेभ्यः
પંચમી
अंहकात् / अंहकाद्
अंहकाभ्याम्
अंहकेभ्यः
ષષ્ઠી
अंहकस्य
अंहकयोः
अंहकानाम्
સપ્તમી
अंहके
अंहकयोः
अंहकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अंहकम्
अंहके
अंहकानि
સંબોધન
अंहक
अंहके
अंहकानि
દ્વિતીયા
अंहकम्
अंहके
अंहकानि
તૃતીયા
अंहकेन
अंहकाभ्याम्
अंहकैः
ચતુર્થી
अंहकाय
अंहकाभ्याम्
अंहकेभ्यः
પંચમી
अंहकात् / अंहकाद्
अंहकाभ्याम्
अंहकेभ्यः
ષષ્ઠી
अंहकस्य
अंहकयोः
अंहकानाम्
સપ્તમી
अंहके
अंहकयोः
अंहकेषु


અન્ય