अंसितव्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अंसितव्यः
अंसितव्यौ
अंसितव्याः
સંબોધન
अंसितव्य
अंसितव्यौ
अंसितव्याः
દ્વિતીયા
अंसितव्यम्
अंसितव्यौ
अंसितव्यान्
તૃતીયા
अंसितव्येन
अंसितव्याभ्याम्
अंसितव्यैः
ચતુર્થી
अंसितव्याय
अंसितव्याभ्याम्
अंसितव्येभ्यः
પંચમી
अंसितव्यात् / अंसितव्याद्
अंसितव्याभ्याम्
अंसितव्येभ्यः
ષષ્ઠી
अंसितव्यस्य
अंसितव्ययोः
अंसितव्यानाम्
સપ્તમી
अंसितव्ये
अंसितव्ययोः
अंसितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अंसितव्यः
अंसितव्यौ
अंसितव्याः
સંબોધન
अंसितव्य
अंसितव्यौ
अंसितव्याः
દ્વિતીયા
अंसितव्यम्
अंसितव्यौ
अंसितव्यान्
તૃતીયા
अंसितव्येन
अंसितव्याभ्याम्
अंसितव्यैः
ચતુર્થી
अंसितव्याय
अंसितव्याभ्याम्
अंसितव्येभ्यः
પંચમી
अंसितव्यात् / अंसितव्याद्
अंसितव्याभ्याम्
अंसितव्येभ्यः
ષષ્ઠી
अंसितव्यस्य
अंसितव्ययोः
अंसितव्यानाम्
સપ્તમી
अंसितव्ये
अंसितव्ययोः
अंसितव्येषु


અન્ય