सम् + गुह् + यङ्लुक् + णिच् தாது ரூப் - गुहूँ संवरणे - भ्वादिः - ல்ருʼட் லகார
கர்தரி ப்ரயோகம் பரஸ்மை பத
ஒருமை
இரட்டை
பன்மை
பிரதம புருஷ
மத்யம புருஷ
உத்தம புருஷ
கர்தரி ப்ரயோகம் ஆத்மனே பத
ஒருமை
இரட்டை
பன்மை
பிரதம புருஷ
மத்யம புருஷ
உத்தம புருஷ
கர்மணி ப்ரயோகம் ஆத்மனே பத
ஒருமை
இரட்டை
பன்மை
பிரதம புருஷ
மத்யம புருஷ
உத்தம புருஷ
கர்தரி ப்ரயோகம் பரஸ்மை பத
ஒரு.
இரட்.
பன்.
பிரதம
सञ्जोगूहयिष्यति / संजोगूहयिष्यति
सञ्जोगूहयिष्यतः / संजोगूहयिष्यतः
सञ्जोगूहयिष्यन्ति / संजोगूहयिष्यन्ति
மத்யம
सञ्जोगूहयिष्यसि / संजोगूहयिष्यसि
सञ्जोगूहयिष्यथः / संजोगूहयिष्यथः
सञ्जोगूहयिष्यथ / संजोगूहयिष्यथ
உத்தம
सञ्जोगूहयिष्यामि / संजोगूहयिष्यामि
सञ्जोगूहयिष्यावः / संजोगूहयिष्यावः
सञ्जोगूहयिष्यामः / संजोगूहयिष्यामः
கர்தரி ப்ரயோகம் ஆத்மனே பத
ஒரு.
இரட்.
பன்.
பிரதம
सञ्जोगूहयिष्यते / संजोगूहयिष्यते
सञ्जोगूहयिष्येते / संजोगूहयिष्येते
सञ्जोगूहयिष्यन्ते / संजोगूहयिष्यन्ते
மத்யம
सञ्जोगूहयिष्यसे / संजोगूहयिष्यसे
सञ्जोगूहयिष्येथे / संजोगूहयिष्येथे
सञ्जोगूहयिष्यध्वे / संजोगूहयिष्यध्वे
உத்தம
सञ्जोगूहयिष्ये / संजोगूहयिष्ये
सञ्जोगूहयिष्यावहे / संजोगूहयिष्यावहे
सञ्जोगूहयिष्यामहे / संजोगूहयिष्यामहे
கர்மணி ப்ரயோகம் ஆத்மனே பத
ஒரு.
இரட்.
பன்.
பிரதம
सञ्जोगूहिष्यते / संजोगूहिष्यते / सञ्जोगूहयिष्यते / संजोगूहयिष्यते
सञ्जोगूहिष्येते / संजोगूहिष्येते / सञ्जोगूहयिष्येते / संजोगूहयिष्येते
सञ्जोगूहिष्यन्ते / संजोगूहिष्यन्ते / सञ्जोगूहयिष्यन्ते / संजोगूहयिष्यन्ते
மத்யம
सञ्जोगूहिष्यसे / संजोगूहिष्यसे / सञ्जोगूहयिष्यसे / संजोगूहयिष्यसे
सञ्जोगूहिष्येथे / संजोगूहिष्येथे / सञ्जोगूहयिष्येथे / संजोगूहयिष्येथे
सञ्जोगूहिष्यध्वे / संजोगूहिष्यध्वे / सञ्जोगूहयिष्यध्वे / संजोगूहयिष्यध्वे
உத்தம
सञ्जोगूहिष्ये / संजोगूहिष्ये / सञ्जोगूहयिष्ये / संजोगूहयिष्ये
सञ्जोगूहिष्यावहे / संजोगूहिष्यावहे / सञ्जोगूहयिष्यावहे / संजोगूहयिष्यावहे
सञ्जोगूहिष्यामहे / संजोगूहिष्यामहे / सञ्जोगूहयिष्यामहे / संजोगूहयिष्यामहे
சனாதி பிரத்யாயங்கள்
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
உபசர்காஸ்