प्रति + निंस् + णिच् + सन् + णिच् தாது ரூப் - णिसिँ चुम्बने - अदादिः - லிட் லகார
கர்தரி ப்ரயோகம் பரஸ்மை பத
ஒருமை
இரட்டை
பன்மை
பிரதம புருஷ
மத்யம புருஷ
உத்தம புருஷ
கர்தரி ப்ரயோகம் ஆத்மனே பத
ஒருமை
இரட்டை
பன்மை
பிரதம புருஷ
மத்யம புருஷ
உத்தம புருஷ
கர்மணி ப்ரயோகம் ஆத்மனே பத
ஒருமை
இரட்டை
பன்மை
பிரதம புருஷ
மத்யம புருஷ
உத்தம புருஷ
கர்தரி ப்ரயோகம் பரஸ்மை பத
ஒரு.
இரட்.
பன்.
பிரதம
प्रतिनिनिंसयिषयाञ्चकार / प्रतिनिनिंसयिषयांचकार / प्रतिनिनिंसयिषयाम्बभूव / प्रतिनिनिंसयिषयांबभूव / प्रतिनिनिंसयिषयामास
प्रतिनिनिंसयिषयाञ्चक्रतुः / प्रतिनिनिंसयिषयांचक्रतुः / प्रतिनिनिंसयिषयाम्बभूवतुः / प्रतिनिनिंसयिषयांबभूवतुः / प्रतिनिनिंसयिषयामासतुः
प्रतिनिनिंसयिषयाञ्चक्रुः / प्रतिनिनिंसयिषयांचक्रुः / प्रतिनिनिंसयिषयाम्बभूवुः / प्रतिनिनिंसयिषयांबभूवुः / प्रतिनिनिंसयिषयामासुः
மத்யம
प्रतिनिनिंसयिषयाञ्चकर्थ / प्रतिनिनिंसयिषयांचकर्थ / प्रतिनिनिंसयिषयाम्बभूविथ / प्रतिनिनिंसयिषयांबभूविथ / प्रतिनिनिंसयिषयामासिथ
प्रतिनिनिंसयिषयाञ्चक्रथुः / प्रतिनिनिंसयिषयांचक्रथुः / प्रतिनिनिंसयिषयाम्बभूवथुः / प्रतिनिनिंसयिषयांबभूवथुः / प्रतिनिनिंसयिषयामासथुः
प्रतिनिनिंसयिषयाञ्चक्र / प्रतिनिनिंसयिषयांचक्र / प्रतिनिनिंसयिषयाम्बभूव / प्रतिनिनिंसयिषयांबभूव / प्रतिनिनिंसयिषयामास
உத்தம
प्रतिनिनिंसयिषयाञ्चकर / प्रतिनिनिंसयिषयांचकर / प्रतिनिनिंसयिषयाञ्चकार / प्रतिनिनिंसयिषयांचकार / प्रतिनिनिंसयिषयाम्बभूव / प्रतिनिनिंसयिषयांबभूव / प्रतिनिनिंसयिषयामास
प्रतिनिनिंसयिषयाञ्चकृव / प्रतिनिनिंसयिषयांचकृव / प्रतिनिनिंसयिषयाम्बभूविव / प्रतिनिनिंसयिषयांबभूविव / प्रतिनिनिंसयिषयामासिव
प्रतिनिनिंसयिषयाञ्चकृम / प्रतिनिनिंसयिषयांचकृम / प्रतिनिनिंसयिषयाम्बभूविम / प्रतिनिनिंसयिषयांबभूविम / प्रतिनिनिंसयिषयामासिम
கர்தரி ப்ரயோகம் ஆத்மனே பத
ஒரு.
இரட்.
பன்.
பிரதம
प्रतिनिनिंसयिषयाञ्चक्रे / प्रतिनिनिंसयिषयांचक्रे / प्रतिनिनिंसयिषयाम्बभूव / प्रतिनिनिंसयिषयांबभूव / प्रतिनिनिंसयिषयामास
प्रतिनिनिंसयिषयाञ्चक्राते / प्रतिनिनिंसयिषयांचक्राते / प्रतिनिनिंसयिषयाम्बभूवतुः / प्रतिनिनिंसयिषयांबभूवतुः / प्रतिनिनिंसयिषयामासतुः
प्रतिनिनिंसयिषयाञ्चक्रिरे / प्रतिनिनिंसयिषयांचक्रिरे / प्रतिनिनिंसयिषयाम्बभूवुः / प्रतिनिनिंसयिषयांबभूवुः / प्रतिनिनिंसयिषयामासुः
மத்யம
प्रतिनिनिंसयिषयाञ्चकृषे / प्रतिनिनिंसयिषयांचकृषे / प्रतिनिनिंसयिषयाम्बभूविथ / प्रतिनिनिंसयिषयांबभूविथ / प्रतिनिनिंसयिषयामासिथ
प्रतिनिनिंसयिषयाञ्चक्राथे / प्रतिनिनिंसयिषयांचक्राथे / प्रतिनिनिंसयिषयाम्बभूवथुः / प्रतिनिनिंसयिषयांबभूवथुः / प्रतिनिनिंसयिषयामासथुः
प्रतिनिनिंसयिषयाञ्चकृढ्वे / प्रतिनिनिंसयिषयांचकृढ्वे / प्रतिनिनिंसयिषयाम्बभूव / प्रतिनिनिंसयिषयांबभूव / प्रतिनिनिंसयिषयामास
உத்தம
प्रतिनिनिंसयिषयाञ्चक्रे / प्रतिनिनिंसयिषयांचक्रे / प्रतिनिनिंसयिषयाम्बभूव / प्रतिनिनिंसयिषयांबभूव / प्रतिनिनिंसयिषयामास
प्रतिनिनिंसयिषयाञ्चकृवहे / प्रतिनिनिंसयिषयांचकृवहे / प्रतिनिनिंसयिषयाम्बभूविव / प्रतिनिनिंसयिषयांबभूविव / प्रतिनिनिंसयिषयामासिव
प्रतिनिनिंसयिषयाञ्चकृमहे / प्रतिनिनिंसयिषयांचकृमहे / प्रतिनिनिंसयिषयाम्बभूविम / प्रतिनिनिंसयिषयांबभूविम / प्रतिनिनिंसयिषयामासिम
கர்மணி ப்ரயோகம் ஆத்மனே பத
ஒரு.
இரட்.
பன்.
பிரதம
प्रतिनिनिंसयिषयाञ्चक्रे / प्रतिनिनिंसयिषयांचक्रे / प्रतिनिनिंसयिषयाम्बभूवे / प्रतिनिनिंसयिषयांबभूवे / प्रतिनिनिंसयिषयामाहे
प्रतिनिनिंसयिषयाञ्चक्राते / प्रतिनिनिंसयिषयांचक्राते / प्रतिनिनिंसयिषयाम्बभूवाते / प्रतिनिनिंसयिषयांबभूवाते / प्रतिनिनिंसयिषयामासाते
प्रतिनिनिंसयिषयाञ्चक्रिरे / प्रतिनिनिंसयिषयांचक्रिरे / प्रतिनिनिंसयिषयाम्बभूविरे / प्रतिनिनिंसयिषयांबभूविरे / प्रतिनिनिंसयिषयामासिरे
மத்யம
प्रतिनिनिंसयिषयाञ्चकृषे / प्रतिनिनिंसयिषयांचकृषे / प्रतिनिनिंसयिषयाम्बभूविषे / प्रतिनिनिंसयिषयांबभूविषे / प्रतिनिनिंसयिषयामासिषे
प्रतिनिनिंसयिषयाञ्चक्राथे / प्रतिनिनिंसयिषयांचक्राथे / प्रतिनिनिंसयिषयाम्बभूवाथे / प्रतिनिनिंसयिषयांबभूवाथे / प्रतिनिनिंसयिषयामासाथे
प्रतिनिनिंसयिषयाञ्चकृढ्वे / प्रतिनिनिंसयिषयांचकृढ्वे / प्रतिनिनिंसयिषयाम्बभूविध्वे / प्रतिनिनिंसयिषयांबभूविध्वे / प्रतिनिनिंसयिषयाम्बभूविढ्वे / प्रतिनिनिंसयिषयांबभूविढ्वे / प्रतिनिनिंसयिषयामासिध्वे
உத்தம
प्रतिनिनिंसयिषयाञ्चक्रे / प्रतिनिनिंसयिषयांचक्रे / प्रतिनिनिंसयिषयाम्बभूवे / प्रतिनिनिंसयिषयांबभूवे / प्रतिनिनिंसयिषयामाहे
प्रतिनिनिंसयिषयाञ्चकृवहे / प्रतिनिनिंसयिषयांचकृवहे / प्रतिनिनिंसयिषयाम्बभूविवहे / प्रतिनिनिंसयिषयांबभूविवहे / प्रतिनिनिंसयिषयामासिवहे
प्रतिनिनिंसयिषयाञ्चकृमहे / प्रतिनिनिंसयिषयांचकृमहे / प्रतिनिनिंसयिषयाम्बभूविमहे / प्रतिनिनिंसयिषयांबभूविमहे / प्रतिनिनिंसयिषयामासिमहे
சனாதி பிரத்யாயங்கள்
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
உபசர்காஸ்