दल् தாது ரூப் - दलँ विदारणे मित् इति भोजः १९२९ - चुरादिः - கர்தரி ப்ரயோகம் ல்ருʼங் லகார ஆத்மனே பத


 
 
ஒருமை
இரட்டை
பன்மை
பிரதம புருஷ
மத்யம புருஷ
உத்தம புருஷ
 
ஒரு.
இரட்.
பன்.
பிரதம
अदलयिष्यत / अदालयिष्यत / अदलिष्यत
अदलयिष्येताम् / अदालयिष्येताम् / अदलिष्येताम्
अदलयिष्यन्त / अदालयिष्यन्त / अदलिष्यन्त
மத்யம
अदलयिष्यथाः / अदालयिष्यथाः / अदलिष्यथाः
अदलयिष्येथाम् / अदालयिष्येथाम् / अदलिष्येथाम्
अदलयिष्यध्वम् / अदालयिष्यध्वम् / अदलिष्यध्वम्
உத்தம
अदलयिष्ये / अदालयिष्ये / अदलिष्ये
अदलयिष्यावहि / अदालयिष्यावहि / अदलिष्यावहि
अदलयिष्यामहि / अदालयिष्यामहि / अदलिष्यामहि