अर्द् + णिच् தாது ரூப் - अर्दँ गतौ याचने च - भ्वादिः - கர்தரி ப்ரயோகம் லிட் லகார ஆத்மனே பத


 
 
ஒருமை
இரட்டை
பன்மை
பிரதம புருஷ
மத்யம புருஷ
உத்தம புருஷ
 
ஒரு.
இரட்.
பன்.
பிரதம
अर्दयाञ्चक्रे / अर्दयांचक्रे / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास
अर्दयाञ्चक्राते / अर्दयांचक्राते / अर्दयाम्बभूवतुः / अर्दयांबभूवतुः / अर्दयामासतुः
अर्दयाञ्चक्रिरे / अर्दयांचक्रिरे / अर्दयाम्बभूवुः / अर्दयांबभूवुः / अर्दयामासुः
மத்யம
अर्दयाञ्चकृषे / अर्दयांचकृषे / अर्दयाम्बभूविथ / अर्दयांबभूविथ / अर्दयामासिथ
अर्दयाञ्चक्राथे / अर्दयांचक्राथे / अर्दयाम्बभूवथुः / अर्दयांबभूवथुः / अर्दयामासथुः
अर्दयाञ्चकृढ्वे / अर्दयांचकृढ्वे / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास
உத்தம
अर्दयाञ्चक्रे / अर्दयांचक्रे / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास
अर्दयाञ्चकृवहे / अर्दयांचकृवहे / अर्दयाम्बभूविव / अर्दयांबभूविव / अर्दयामासिव
अर्दयाञ्चकृमहे / अर्दयांचकृमहे / अर्दयाम्बभूविम / अर्दयांबभूविम / अर्दयामासिम