हु - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् जुहोत्यादिः - கர்தரி ப்ரயோகம் லங் லகார பரஸ்மை பத இன் ஒப்பீடு


 
பிரதம புருஷ  ஒருமை
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
பிரதம புருஷ  இரட்டை
अजुहुताम्
असुनुताम्
अदुनुताम्
अयुनीताम्
பிரதம புருஷ  பன்மை
अजुहवुः
असुन्वन्
अदुन्वन्
अयुनन्
மத்யம புருஷ  ஒருமை
अजुहोः
असुनोः
अदुनोः
अयुनाः
மத்யம புருஷ  இரட்டை
अजुहुतम्
असुनुतम्
अदुनुतम्
अयुनीतम्
மத்யம புருஷ  பன்மை
अजुहुत
असुनुत
अदुनुत
अयुनीत
உத்தம புருஷ  ஒருமை
अजुहवम्
असुनवम्
अदुनवम्
अयुनाम्
உத்தம புருஷ  இரட்டை
अजुहुव
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
உத்தம புருஷ  பன்மை
अजुहुम
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम
பிரதம புருஷ  ஒருமை
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
பிரதம புருஷ  இரட்டை
असुनुताम्
अदुनुताम्
अयुनीताम्
பிரதம புருஷ  பன்மை
असुन्वन्
अदुन्वन्
अयुनन्
மத்யம புருஷ  ஒருமை
असुनोः
अदुनोः
अयुनाः
மத்யம புருஷ  இரட்டை
असुनुतम्
अदुनुतम्
अयुनीतम्
மத்யம புருஷ  பன்மை
असुनुत
अदुनुत
अयुनीत
உத்தம புருஷ  ஒருமை
असुनवम्
अदुनवम्
अयुनाम्
உத்தம புருஷ  இரட்டை
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
உத்தம புருஷ  பன்மை
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम