वृक् - वृकँ - आदाने भ्वादिः of இன் பல்வேறு லக்கராக்களின் ஒப்பீடு


 
பிரதம  ஒருமை
वर्कते
वृक्यते
ववृके
ववृके
वर्किता
वर्किता
वर्किष्यते
वर्किष्यते
वर्कताम्
वृक्यताम्
अवर्कत
अवृक्यत
वर्केत
वृक्येत
वर्किषीष्ट
वर्किषीष्ट
अवर्किष्ट
अवर्कि
अवर्किष्यत
अवर्किष्यत
பிரதம  இரட்டை
वर्केते
वृक्येते
ववृकाते
ववृकाते
वर्कितारौ
वर्कितारौ
वर्किष्येते
वर्किष्येते
वर्केताम्
वृक्येताम्
अवर्केताम्
अवृक्येताम्
वर्केयाताम्
वृक्येयाताम्
वर्किषीयास्ताम्
वर्किषीयास्ताम्
अवर्किषाताम्
अवर्किषाताम्
अवर्किष्येताम्
अवर्किष्येताम्
பிரதம  பன்மை
वर्कन्ते
वृक्यन्ते
ववृकिरे
ववृकिरे
वर्कितारः
वर्कितारः
वर्किष्यन्ते
वर्किष्यन्ते
वर्कन्ताम्
वृक्यन्ताम्
अवर्कन्त
अवृक्यन्त
वर्केरन्
वृक्येरन्
वर्किषीरन्
वर्किषीरन्
अवर्किषत
अवर्किषत
अवर्किष्यन्त
अवर्किष्यन्त
மத்யம  ஒருமை
वर्कसे
वृक्यसे
ववृकिषे
ववृकिषे
वर्कितासे
वर्कितासे
वर्किष्यसे
वर्किष्यसे
वर्कस्व
वृक्यस्व
अवर्कथाः
अवृक्यथाः
वर्केथाः
वृक्येथाः
वर्किषीष्ठाः
वर्किषीष्ठाः
अवर्किष्ठाः
अवर्किष्ठाः
अवर्किष्यथाः
अवर्किष्यथाः
மத்யம  இரட்டை
वर्केथे
वृक्येथे
ववृकाथे
ववृकाथे
वर्कितासाथे
वर्कितासाथे
वर्किष्येथे
वर्किष्येथे
वर्केथाम्
वृक्येथाम्
अवर्केथाम्
अवृक्येथाम्
वर्केयाथाम्
वृक्येयाथाम्
वर्किषीयास्थाम्
वर्किषीयास्थाम्
अवर्किषाथाम्
अवर्किषाथाम्
अवर्किष्येथाम्
अवर्किष्येथाम्
மத்யம  பன்மை
वर्कध्वे
वृक्यध्वे
ववृकिध्वे
ववृकिध्वे
वर्किताध्वे
वर्किताध्वे
वर्किष्यध्वे
वर्किष्यध्वे
वर्कध्वम्
वृक्यध्वम्
अवर्कध्वम्
अवृक्यध्वम्
वर्केध्वम्
वृक्येध्वम्
वर्किषीध्वम्
वर्किषीध्वम्
अवर्किढ्वम्
अवर्किढ्वम्
अवर्किष्यध्वम्
अवर्किष्यध्वम्
உத்தம  ஒருமை
वर्के
वृक्ये
ववृके
ववृके
वर्किताहे
वर्किताहे
वर्किष्ये
वर्किष्ये
वर्कै
वृक्यै
अवर्के
अवृक्ये
वर्केय
वृक्येय
वर्किषीय
वर्किषीय
अवर्किषि
अवर्किषि
अवर्किष्ये
अवर्किष्ये
உத்தம  இரட்டை
वर्कावहे
वृक्यावहे
ववृकिवहे
ववृकिवहे
वर्कितास्वहे
वर्कितास्वहे
वर्किष्यावहे
वर्किष्यावहे
वर्कावहै
वृक्यावहै
अवर्कावहि
अवृक्यावहि
वर्केवहि
वृक्येवहि
वर्किषीवहि
वर्किषीवहि
अवर्किष्वहि
अवर्किष्वहि
अवर्किष्यावहि
अवर्किष्यावहि
உத்தம  பன்மை
वर्कामहे
वृक्यामहे
ववृकिमहे
ववृकिमहे
वर्कितास्महे
वर्कितास्महे
वर्किष्यामहे
वर्किष्यामहे
वर्कामहै
वृक्यामहै
अवर्कामहि
अवृक्यामहि
वर्केमहि
वृक्येमहि
वर्किषीमहि
वर्किषीमहि
अवर्किष्महि
अवर्किष्महि
अवर्किष्यामहि
अवर्किष्यामहि
பிரதம புருஷ  ஒருமை
பிரதமா  இரட்டை
अवर्किष्येताम्
अवर्किष्येताम्
பிரதமா  பன்மை
மத்யம புருஷ  ஒருமை
மத்யம புருஷ  இரட்டை
अवर्किष्येथाम्
अवर्किष्येथाम्
மத்யம புருஷ  பன்மை
अवर्किष्यध्वम्
अवर्किष्यध्वम्
உத்தம புருஷ  ஒருமை
உத்தம புருஷ  இரட்டை
अवर्किष्यावहि
अवर्किष्यावहि
உத்தம புருஷ  பன்மை
अवर्किष्यामहि
अवर्किष्यामहि