वा - वा गतिगन्धनयोः अदादिः - கர்தரி ப்ரயோகம் விதிலிங் லகார பரஸ்மை பத இன் ஒப்பீடு


 
பிரதம புருஷ  ஒருமை
वायात् / वायाद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
பிரதம புருஷ  இரட்டை
वायाताम्
दद्याताम्
जिगीयाताम्
ज्ञपयेताम् / ज्ञापयेताम्
பிரதம புருஷ  பன்மை
वायुः
दद्युः
जिगीयुः
ज्ञपयेयुः / ज्ञापयेयुः
மத்யம புருஷ  ஒருமை
वायाः
दद्याः
जिगीयाः
ज्ञपयेः / ज्ञापयेः
மத்யம புருஷ  இரட்டை
वायातम्
दद्यातम्
जिगीयातम्
ज्ञपयेतम् / ज्ञापयेतम्
மத்யம புருஷ  பன்மை
वायात
दद्यात
जिगीयात
ज्ञपयेत / ज्ञापयेत
உத்தம புருஷ  ஒருமை
वायाम्
दद्याम्
जिगीयाम्
ज्ञपयेयम् / ज्ञापयेयम्
உத்தம புருஷ  இரட்டை
वायाव
दद्याव
जिगीयाव
ज्ञपयेव / ज्ञापयेव
உத்தம புருஷ  பன்மை
वायाम
दद्याम
जिगीयाम
ज्ञपयेम / ज्ञापयेम
பிரதம புருஷ  ஒருமை
वायात् / वायाद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
பிரதம புருஷ  இரட்டை
दद्याताम्
जिगीयाताम्
ज्ञपयेताम् / ज्ञापयेताम्
பிரதம புருஷ  பன்மை
दद्युः
जिगीयुः
ज्ञपयेयुः / ज्ञापयेयुः
மத்யம புருஷ  ஒருமை
दद्याः
जिगीयाः
ज्ञपयेः / ज्ञापयेः
மத்யம புருஷ  இரட்டை
दद्यातम्
जिगीयातम्
ज्ञपयेतम् / ज्ञापयेतम्
மத்யம புருஷ  பன்மை
दद्यात
जिगीयात
ज्ञपयेत / ज्ञापयेत
உத்தம புருஷ  ஒருமை
दद्याम्
जिगीयाम्
ज्ञपयेयम् / ज्ञापयेयम्
உத்தம புருஷ  இரட்டை
दद्याव
जिगीयाव
ज्ञपयेव / ज्ञापयेव
உத்தம புருஷ  பன்மை
दद्याम
जिगीयाम
ज्ञपयेम / ज्ञापयेम