वस् - वसँ - आच्छादने अदादिः of இன் பல்வேறு லக்கராக்களின் ஒப்பீடு


 
பிரதம  ஒருமை
वस्ते
वस्यते
ववसे
ववसे
वसिता
वसिता
वसिष्यते
वसिष्यते
वस्ताम्
वस्यताम्
अवस्त
अवस्यत
वसीत
वस्येत
वसिषीष्ट
वसिषीष्ट
अवसिष्ट
अवासि
अवसिष्यत
अवसिष्यत
பிரதம  இரட்டை
वसाते
वस्येते
ववसाते
ववसाते
वसितारौ
वसितारौ
वसिष्येते
वसिष्येते
वसाताम्
वस्येताम्
अवसाताम्
अवस्येताम्
वसीयाताम्
वस्येयाताम्
वसिषीयास्ताम्
वसिषीयास्ताम्
अवसिषाताम्
अवसिषाताम्
अवसिष्येताम्
अवसिष्येताम्
பிரதம  பன்மை
वसते
वस्यन्ते
ववसिरे
ववसिरे
वसितारः
वसितारः
वसिष्यन्ते
वसिष्यन्ते
वसताम्
वस्यन्ताम्
अवसत
अवस्यन्त
वसीरन्
वस्येरन्
वसिषीरन्
वसिषीरन्
अवसिषत
अवसिषत
अवसिष्यन्त
अवसिष्यन्त
மத்யம  ஒருமை
वस्से
वस्यसे
ववसिषे
ववसिषे
वसितासे
वसितासे
वसिष्यसे
वसिष्यसे
वस्स्व
वस्यस्व
अवस्थाः
अवस्यथाः
वसीथाः
वस्येथाः
वसिषीष्ठाः
वसिषीष्ठाः
अवसिष्ठाः
अवसिष्ठाः
अवसिष्यथाः
अवसिष्यथाः
மத்யம  இரட்டை
वसाथे
वस्येथे
ववसाथे
ववसाथे
वसितासाथे
वसितासाथे
वसिष्येथे
वसिष्येथे
वसाथाम्
वस्येथाम्
अवसाथाम्
अवस्येथाम्
वसीयाथाम्
वस्येयाथाम्
वसिषीयास्थाम्
वसिषीयास्थाम्
अवसिषाथाम्
अवसिषाथाम्
अवसिष्येथाम्
अवसिष्येथाम्
மத்யம  பன்மை
वध्वे
वस्यध्वे
ववसिध्वे
ववसिध्वे
वसिताध्वे
वसिताध्वे
वसिष्यध्वे
वसिष्यध्वे
वध्वम्
वस्यध्वम्
अवध्वम्
अवस्यध्वम्
वसीध्वम्
वस्येध्वम्
वसिषीध्वम्
वसिषीध्वम्
अवसिढ्वम्
अवसिढ्वम्
अवसिष्यध्वम्
अवसिष्यध्वम्
உத்தம  ஒருமை
वसे
वस्ये
ववसे
ववसे
वसिताहे
वसिताहे
वसिष्ये
वसिष्ये
वसै
वस्यै
अवसि
अवस्ये
वसीय
वस्येय
वसिषीय
वसिषीय
अवसिषि
अवसिषि
अवसिष्ये
अवसिष्ये
உத்தம  இரட்டை
वस्वहे
वस्यावहे
ववसिवहे
ववसिवहे
वसितास्वहे
वसितास्वहे
वसिष्यावहे
वसिष्यावहे
वसावहै
वस्यावहै
अवस्वहि
अवस्यावहि
वसीवहि
वस्येवहि
वसिषीवहि
वसिषीवहि
अवसिष्वहि
अवसिष्वहि
अवसिष्यावहि
अवसिष्यावहि
உத்தம  பன்மை
वस्महे
वस्यामहे
ववसिमहे
ववसिमहे
वसितास्महे
वसितास्महे
वसिष्यामहे
वसिष्यामहे
वसामहै
वस्यामहै
अवस्महि
अवस्यामहि
वसीमहि
वस्येमहि
वसिषीमहि
वसिषीमहि
अवसिष्महि
अवसिष्महि
अवसिष्यामहि
अवसिष्यामहि
பிரதம புருஷ  ஒருமை
பிரதமா  இரட்டை
பிரதமா  பன்மை
மத்யம புருஷ  ஒருமை
மத்யம புருஷ  இரட்டை
மத்யம புருஷ  பன்மை
உத்தம புருஷ  ஒருமை
உத்தம புருஷ  இரட்டை
உத்தம புருஷ  பன்மை