रु - रुङ् गतिरोषणयोः भ्वादिः - கர்தரி ப்ரயோகம் விதிலிங் லகார ஆத்மனே பத இன் ஒப்பீடு


 
பிரதம புருஷ  ஒருமை
रवेत
अवेत
सुन्वीत
युनीत
यावयेत
பிரதம புருஷ  இரட்டை
रवेयाताम्
अवेयाताम्
सुन्वीयाताम्
युनीयाताम्
यावयेयाताम्
பிரதம புருஷ  பன்மை
रवेरन्
अवेरन्
सुन्वीरन्
युनीरन्
यावयेरन्
மத்யம புருஷ  ஒருமை
रवेथाः
अवेथाः
सुन्वीथाः
युनीथाः
यावयेथाः
மத்யம புருஷ  இரட்டை
रवेयाथाम्
अवेयाथाम्
सुन्वीयाथाम्
युनीयाथाम्
यावयेयाथाम्
மத்யம புருஷ  பன்மை
रवेध्वम्
अवेध्वम्
सुन्वीध्वम्
युनीध्वम्
यावयेध्वम्
உத்தம புருஷ  ஒருமை
रवेय
अवेय
सुन्वीय
युनीय
यावयेय
உத்தம புருஷ  இரட்டை
रवेवहि
अवेवहि
सुन्वीवहि
युनीवहि
यावयेवहि
உத்தம புருஷ  பன்மை
रवेमहि
अवेमहि
सुन्वीमहि
युनीमहि
यावयेमहि
பிரதம புருஷ  ஒருமை
सुन्वीत
பிரதம புருஷ  இரட்டை
रवेयाताम्
अवेयाताम्
सुन्वीयाताम्
युनीयाताम्
यावयेयाताम्
பிரதம புருஷ  பன்மை
अवेरन्
सुन्वीरन्
युनीरन्
மத்யம புருஷ  ஒருமை
अवेथाः
सुन्वीथाः
युनीथाः
மத்யம புருஷ  இரட்டை
रवेयाथाम्
अवेयाथाम्
सुन्वीयाथाम्
युनीयाथाम्
यावयेयाथाम्
மத்யம புருஷ  பன்மை
अवेध्वम्
सुन्वीध्वम्
युनीध्वम्
यावयेध्वम्
உத்தம புருஷ  ஒருமை
सुन्वीय
உத்தம புருஷ  இரட்டை
अवेवहि
सुन्वीवहि
युनीवहि
உத்தம புருஷ  பன்மை
अवेमहि
सुन्वीमहि
युनीमहि