मुद् - मुदँ संसर्गे चुरादिः - கர்தரி ப்ரயோகம் லோட் லகார பரஸ்மை பத இன் ஒப்பீடு


 
பிரதம புருஷ  ஒருமை
मोदयतात् / मोदयताद् / मोदयतु
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु
तुदतात् / तुदताद् / तुदतु
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
பிரதம புருஷ  இரட்டை
मोदयताम्
क्ष्वेदताम्
तुदताम्
भिन्ताम् / भिन्त्ताम्
பிரதம புருஷ  பன்மை
मोदयन्तु
क्ष्वेदन्तु
तुदन्तु
भिन्दन्तु
மத்யம புருஷ  ஒருமை
मोदयतात् / मोदयताद् / मोदय
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेद
तुदतात् / तुदताद् / तुद
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
மத்யம புருஷ  இரட்டை
मोदयतम्
क्ष्वेदतम्
तुदतम्
भिन्तम् / भिन्त्तम्
மத்யம புருஷ  பன்மை
मोदयत
क्ष्वेदत
तुदत
भिन्त / भिन्त्त
உத்தம புருஷ  ஒருமை
मोदयानि
क्ष्वेदानि
तुदानि
भिनदानि
உத்தம புருஷ  இரட்டை
मोदयाव
क्ष्वेदाव
तुदाव
भिनदाव
உத்தம புருஷ  பன்மை
मोदयाम
क्ष्वेदाम
तुदाम
भिनदाम
பிரதம புருஷ  ஒருமை
मोदयतात् / मोदयताद् / मोदयतु
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु
तुदतात् / तुदताद् / तुदतु
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
பிரதம புருஷ  இரட்டை
मोदयताम्
तुदताम्
भिन्ताम् / भिन्त्ताम्
பிரதம புருஷ  பன்மை
मोदयन्तु
तुदन्तु
भिन्दन्तु
மத்யம புருஷ  ஒருமை
मोदयतात् / मोदयताद् / मोदय
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेद
तुदतात् / तुदताद् / तुद
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
மத்யம புருஷ  இரட்டை
भिन्तम् / भिन्त्तम्
மத்யம புருஷ  பன்மை
भिन्त / भिन्त्त
உத்தம புருஷ  ஒருமை
உத்தம புருஷ  இரட்டை
உத்தம புருஷ  பன்மை