ध्मा - ध्मा शब्दाग्निसंयोगयोः भ्वादिः - கர்தரி ப்ரயோகம் லோட் லகார பரஸ்மை பத இன் ஒப்பீடு


 
பிரதம புருஷ  ஒருமை
धमतात् / धमताद् / धमतु
वातात् / वाताद् / वातु
दत्तात् / दत्ताद् / ददातु
जिगीतात् / जिगीताद् / जिगातु
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु / ज्ञापयतात् / ज्ञापयताद् / ज्ञापयतु
பிரதம புருஷ  இரட்டை
धमताम्
वाताम्
दत्ताम्
जिगीताम्
ज्ञपयताम् / ज्ञापयताम्
பிரதம புருஷ  பன்மை
धमन्तु
वान्तु
ददतु
जिगतु
ज्ञपयन्तु / ज्ञापयन्तु
மத்யம புருஷ  ஒருமை
धमतात् / धमताद् / धम
वातात् / वाताद् / वाहि
दत्तात् / दत्ताद् / देहि
जिगीतात् / जिगीताद् / जिगीहि
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय / ज्ञापयतात् / ज्ञापयताद् / ज्ञापय
மத்யம புருஷ  இரட்டை
धमतम्
वातम्
दत्तम्
जिगीतम्
ज्ञपयतम् / ज्ञापयतम्
மத்யம புருஷ  பன்மை
धमत
वात
दत्त
जिगीत
ज्ञपयत / ज्ञापयत
உத்தம புருஷ  ஒருமை
धमानि
वानि
ददानि
जिगानि
ज्ञपयानि / ज्ञापयानि
உத்தம புருஷ  இரட்டை
धमाव
वाव
ददाव
जिगाव
ज्ञपयाव / ज्ञापयाव
உத்தம புருஷ  பன்மை
धमाम
वाम
ददाम
जिगाम
ज्ञपयाम / ज्ञापयाम
பிரதம புருஷ  ஒருமை
धमतात् / धमताद् / धमतु
वातात् / वाताद् / वातु
दत्तात् / दत्ताद् / ददातु
जिगीतात् / जिगीताद् / जिगातु
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु / ज्ञापयतात् / ज्ञापयताद् / ज्ञापयतु
பிரதம புருஷ  இரட்டை
दत्ताम्
जिगीताम्
ज्ञपयताम् / ज्ञापयताम्
பிரதம புருஷ  பன்மை
ज्ञपयन्तु / ज्ञापयन्तु
மத்யம புருஷ  ஒருமை
धमतात् / धमताद् / धम
वातात् / वाताद् / वाहि
दत्तात् / दत्ताद् / देहि
जिगीतात् / जिगीताद् / जिगीहि
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय / ज्ञापयतात् / ज्ञापयताद् / ज्ञापय
மத்யம புருஷ  இரட்டை
दत्तम्
जिगीतम्
ज्ञपयतम् / ज्ञापयतम्
மத்யம புருஷ  பன்மை
ज्ञपयत / ज्ञापयत
உத்தம புருஷ  ஒருமை
ददानि
जिगानि
ज्ञपयानि / ज्ञापयानि
உத்தம புருஷ  இரட்டை
ज्ञपयाव / ज्ञापयाव
உத்தம புருஷ  பன்மை
ज्ञपयाम / ज्ञापयाम