त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः - கர்தரி ப்ரயோகம் ல்ருட் லகார பரஸ்மை பத இன் ஒப்பீடு


 
பிரதம புருஷ  ஒருமை
त्रन्दिता
क्लेदिता / क्लेत्ता
वदिता
பிரதம புருஷ  இரட்டை
त्रन्दितारौ
क्लेदितारौ / क्लेत्तारौ
वदितारौ
பிரதம புருஷ  பன்மை
त्रन्दितारः
क्लेदितारः / क्लेत्तारः
वदितारः
மத்யம புருஷ  ஒருமை
त्रन्दितासि
क्लेदितासि / क्लेत्तासि
वदितासि
மத்யம புருஷ  இரட்டை
त्रन्दितास्थः
क्लेदितास्थः / क्लेत्तास्थः
वदितास्थः
மத்யம புருஷ  பன்மை
त्रन्दितास्थ
क्लेदितास्थ / क्लेत्तास्थ
वदितास्थ
உத்தம புருஷ  ஒருமை
त्रन्दितास्मि
क्लेदितास्मि / क्लेत्तास्मि
वदितास्मि
உத்தம புருஷ  இரட்டை
त्रन्दितास्वः
क्लेदितास्वः / क्लेत्तास्वः
वदितास्वः
உத்தம புருஷ  பன்மை
त्रन्दितास्मः
क्लेदितास्मः / क्लेत्तास्मः
वदितास्मः
பிரதம புருஷ  ஒருமை
क्लेदिता / क्लेत्ता
பிரதம புருஷ  இரட்டை
क्लेदितारौ / क्लेत्तारौ
பிரதம புருஷ  பன்மை
क्लेदितारः / क्लेत्तारः
மத்யம புருஷ  ஒருமை
क्लेदितासि / क्लेत्तासि
மத்யம புருஷ  இரட்டை
त्रन्दितास्थः
क्लेदितास्थः / क्लेत्तास्थः
மத்யம புருஷ  பன்மை
त्रन्दितास्थ
क्लेदितास्थ / क्लेत्तास्थ
உத்தம புருஷ  ஒருமை
त्रन्दितास्मि
क्लेदितास्मि / क्लेत्तास्मि
உத்தம புருஷ  இரட்டை
त्रन्दितास्वः
क्लेदितास्वः / क्लेत्तास्वः
உத்தம புருஷ  பன்மை
त्रन्दितास्मः
क्लेदितास्मः / क्लेत्तास्मः