तुद् - तुदँ व्यथने तुदादिः - கர்தரி ப்ரயோகம் லங் லகார ஆத்மனே பத இன் ஒப்பீடு


 
பிரதம புருஷ  ஒருமை
अतुदत
अभिन्त / अभिन्त्त
अवन्दत
अमोदत
और्दत
अमेदत
अक्रन्दत
பிரதம புருஷ  இரட்டை
अतुदेताम्
अभिन्दाताम्
अवन्देताम्
अमोदेताम्
और्देताम्
अमेदेताम्
अक्रन्देताम्
பிரதம புருஷ  பன்மை
अतुदन्त
अभिन्दत
अवन्दन्त
अमोदन्त
और्दन्त
अमेदन्त
अक्रन्दन्त
மத்யம புருஷ  ஒருமை
अतुदथाः
अभिन्थाः / अभिन्त्थाः
अवन्दथाः
अमोदथाः
और्दथाः
अमेदथाः
अक्रन्दथाः
மத்யம புருஷ  இரட்டை
अतुदेथाम्
अभिन्दाथाम्
अवन्देथाम्
अमोदेथाम्
और्देथाम्
अमेदेथाम्
अक्रन्देथाम्
மத்யம புருஷ  பன்மை
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
अवन्दध्वम्
अमोदध्वम्
और्दध्वम्
अमेदध्वम्
अक्रन्दध्वम्
உத்தம புருஷ  ஒருமை
अतुदे
अभिन्दि
अवन्दे
अमोदे
और्दे
अमेदे
अक्रन्दे
உத்தம புருஷ  இரட்டை
अतुदावहि
अभिन्द्वहि
अवन्दावहि
अमोदावहि
और्दावहि
अमेदावहि
अक्रन्दावहि
உத்தம புருஷ  பன்மை
अतुदामहि
अभिन्द्महि
अवन्दामहि
अमोदामहि
और्दामहि
अमेदामहि
अक्रन्दामहि
பிரதம புருஷ  ஒருமை
अभिन्त / अभिन्त्त
பிரதம புருஷ  இரட்டை
अतुदेताम्
अभिन्दाताम्
अमोदेताम्
अमेदेताम्
பிரதம புருஷ  பன்மை
अतुदन्त
अमोदन्त
மத்யம புருஷ  ஒருமை
अतुदथाः
अभिन्थाः / अभिन्त्थाः
अमोदथाः
மத்யம புருஷ  இரட்டை
अतुदेथाम्
अभिन्दाथाम्
अमोदेथाम्
अमेदेथाम्
மத்யம புருஷ  பன்மை
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
अमोदध्वम्
अमेदध्वम्
உத்தம புருஷ  ஒருமை
உத்தம புருஷ  இரட்டை
अतुदावहि
अभिन्द्वहि
अमोदावहि
अमेदावहि
உத்தம புருஷ  பன்மை
अतुदामहि
अभिन्द्महि
अमोदामहि
अमेदामहि