चि - चि भाषार्थः च चुरादिः - கர்தரி ப்ரயோகம் விதிலிங் லகார பரஸ்மை பத இன் ஒப்பீடு


 
பிரதம புருஷ  ஒருமை
चापयेत् / चापयेद् / चाययेत् / चाययेद् / चयेत् / चयेद्
जयेत् / जयेद्
चिकियात् / चिकियाद्
क्षिणुयात् / क्षिणुयाद्
பிரதம புருஷ  இரட்டை
चापयेताम् / चाययेताम् / चयेताम्
जयेताम्
चिकियाताम्
क्षिणुयाताम्
பிரதம புருஷ  பன்மை
चापयेयुः / चाययेयुः / चयेयुः
जयेयुः
चिकियुः
क्षिणुयुः
மத்யம புருஷ  ஒருமை
चापयेः / चाययेः / चयेः
जयेः
चिकियाः
क्षिणुयाः
மத்யம புருஷ  இரட்டை
चापयेतम् / चाययेतम् / चयेतम्
जयेतम्
चिकियातम्
क्षिणुयातम्
மத்யம புருஷ  பன்மை
चापयेत / चाययेत / चयेत
जयेत
चिकियात
क्षिणुयात
உத்தம புருஷ  ஒருமை
चापयेयम् / चाययेयम् / चयेयम्
जयेयम्
चिकियाम्
क्षिणुयाम्
உத்தம புருஷ  இரட்டை
चापयेव / चाययेव / चयेव
जयेव
चिकियाव
क्षिणुयाव
உத்தம புருஷ  பன்மை
चापयेम / चाययेम / चयेम
जयेम
चिकियाम
क्षिणुयाम
பிரதம புருஷ  ஒருமை
चापयेत् / चापयेद् / चाययेत् / चाययेद् / चयेत् / चयेद्
जयेत् / जयेद्
चिकियात् / चिकियाद्
क्षिणुयात् / क्षिणुयाद्
பிரதம புருஷ  இரட்டை
चापयेताम् / चाययेताम् / चयेताम्
जयेताम्
चिकियाताम्
பிரதம புருஷ  பன்மை
चापयेयुः / चाययेयुः / चयेयुः
जयेयुः
चिकियुः
மத்யம புருஷ  ஒருமை
चापयेः / चाययेः / चयेः
जयेः
चिकियाः
மத்யம புருஷ  இரட்டை
चापयेतम् / चाययेतम् / चयेतम्
जयेतम्
चिकियातम्
மத்யம புருஷ  பன்மை
चापयेत / चाययेत / चयेत
जयेत
चिकियात
உத்தம புருஷ  ஒருமை
चापयेयम् / चाययेयम् / चयेयम्
जयेयम्
चिकियाम्
உத்தம புருஷ  இரட்டை
चापयेव / चाययेव / चयेव
जयेव
चिकियाव
உத்தம புருஷ  பன்மை
चापयेम / चाययेम / चयेम
जयेम
चिकियाम