घघ् - घघँ - हसने भ्वादिः of இன் பல்வேறு லக்கராக்களின் ஒப்பீடு
பிரதம ஒருமை
घघति
घघ्यते
जघाघ
जघघे
घघिता
घघिता
घघिष्यति
घघिष्यते
घघतात् / घघताद् / घघतु
घघ्यताम्
अघघत् / अघघद्
अघघ्यत
घघेत् / घघेद्
घघ्येत
घघ्यात् / घघ्याद्
घघिषीष्ट
अघाघीत् / अघाघीद् / अघघीत् / अघघीद्
अघाघि
अघघिष्यत् / अघघिष्यद्
अघघिष्यत
பிரதம இரட்டை
घघतः
घघ्येते
जघघतुः
जघघाते
घघितारौ
घघितारौ
घघिष्यतः
घघिष्येते
घघताम्
घघ्येताम्
अघघताम्
अघघ्येताम्
घघेताम्
घघ्येयाताम्
घघ्यास्ताम्
घघिषीयास्ताम्
अघाघिष्टाम् / अघघिष्टाम्
अघघिषाताम्
अघघिष्यताम्
अघघिष्येताम्
பிரதம பன்மை
घघन्ति
घघ्यन्ते
जघघुः
जघघिरे
घघितारः
घघितारः
घघिष्यन्ति
घघिष्यन्ते
घघन्तु
घघ्यन्ताम्
अघघन्
अघघ्यन्त
घघेयुः
घघ्येरन्
घघ्यासुः
घघिषीरन्
अघाघिषुः / अघघिषुः
अघघिषत
अघघिष्यन्
अघघिष्यन्त
மத்யம ஒருமை
घघसि
घघ्यसे
जघघिथ
जघघिषे
घघितासि
घघितासे
घघिष्यसि
घघिष्यसे
घघतात् / घघताद् / घघ
घघ्यस्व
अघघः
अघघ्यथाः
घघेः
घघ्येथाः
घघ्याः
घघिषीष्ठाः
अघाघीः / अघघीः
अघघिष्ठाः
अघघिष्यः
अघघिष्यथाः
மத்யம இரட்டை
घघथः
घघ्येथे
जघघथुः
जघघाथे
घघितास्थः
घघितासाथे
घघिष्यथः
घघिष्येथे
घघतम्
घघ्येथाम्
अघघतम्
अघघ्येथाम्
घघेतम्
घघ्येयाथाम्
घघ्यास्तम्
घघिषीयास्थाम्
अघाघिष्टम् / अघघिष्टम्
अघघिषाथाम्
अघघिष्यतम्
अघघिष्येथाम्
மத்யம பன்மை
घघथ
घघ्यध्वे
जघघ
जघघिध्वे
घघितास्थ
घघिताध्वे
घघिष्यथ
घघिष्यध्वे
घघत
घघ्यध्वम्
अघघत
अघघ्यध्वम्
घघेत
घघ्येध्वम्
घघ्यास्त
घघिषीध्वम्
अघाघिष्ट / अघघिष्ट
अघघिढ्वम्
अघघिष्यत
अघघिष्यध्वम्
உத்தம ஒருமை
घघामि
घघ्ये
जघघ / जघाघ
जघघे
घघितास्मि
घघिताहे
घघिष्यामि
घघिष्ये
घघानि
घघ्यै
अघघम्
अघघ्ये
घघेयम्
घघ्येय
घघ्यासम्
घघिषीय
अघाघिषम् / अघघिषम्
अघघिषि
अघघिष्यम्
अघघिष्ये
உத்தம இரட்டை
घघावः
घघ्यावहे
जघघिव
जघघिवहे
घघितास्वः
घघितास्वहे
घघिष्यावः
घघिष्यावहे
घघाव
घघ्यावहै
अघघाव
अघघ्यावहि
घघेव
घघ्येवहि
घघ्यास्व
घघिषीवहि
अघाघिष्व / अघघिष्व
अघघिष्वहि
अघघिष्याव
अघघिष्यावहि
உத்தம பன்மை
घघामः
घघ्यामहे
जघघिम
जघघिमहे
घघितास्मः
घघितास्महे
घघिष्यामः
घघिष्यामहे
घघाम
घघ्यामहै
अघघाम
अघघ्यामहि
घघेम
घघ्येमहि
घघ्यास्म
घघिषीमहि
अघाघिष्म / अघघिष्म
अघघिष्महि
अघघिष्याम
अघघिष्यामहि
பிரதம புருஷ ஒருமை
घघति
घघ्यते
जघाघ
जघघे
घघिता
घघिता
घघिष्यति
घघिष्यते
घघतात् / घघताद् / घघतु
घघ्यताम्
अघघत् / अघघद्
अघघ्यत
घघेत् / घघेद्
घघ्येत
घघ्यात् / घघ्याद्
घघिषीष्ट
अघाघीत् / अघाघीद् / अघघीत् / अघघीद्
अघाघि
अघघिष्यत् / अघघिष्यद्
अघघिष्यत
பிரதமா இரட்டை
घघतः
घघ्येते
जघघतुः
जघघाते
घघितारौ
घघितारौ
घघिष्यतः
घघिष्येते
घघताम्
घघ्येताम्
अघघताम्
अघघ्येताम्
घघेताम्
घघ्येयाताम्
घघ्यास्ताम्
घघिषीयास्ताम्
अघाघिष्टाम् / अघघिष्टाम्
अघघिषाताम्
अघघिष्यताम्
अघघिष्येताम्
பிரதமா பன்மை
घघन्ति
घघ्यन्ते
जघघुः
जघघिरे
घघितारः
घघितारः
घघिष्यन्ति
घघिष्यन्ते
घघन्तु
घघ्यन्ताम्
अघघन्
अघघ्यन्त
घघेयुः
घघ्येरन्
घघ्यासुः
घघिषीरन्
अघाघिषुः / अघघिषुः
अघघिषत
अघघिष्यन्
अघघिष्यन्त
மத்யம புருஷ ஒருமை
घघसि
घघ्यसे
जघघिथ
जघघिषे
घघितासि
घघितासे
घघिष्यसि
घघिष्यसे
घघतात् / घघताद् / घघ
घघ्यस्व
अघघः
अघघ्यथाः
घघ्येथाः
घघ्याः
घघिषीष्ठाः
अघाघीः / अघघीः
अघघिष्ठाः
अघघिष्यः
अघघिष्यथाः
மத்யம புருஷ இரட்டை
घघथः
घघ्येथे
जघघथुः
जघघाथे
घघितास्थः
घघितासाथे
घघिष्यथः
घघिष्येथे
घघतम्
घघ्येथाम्
अघघतम्
अघघ्येथाम्
घघेतम्
घघ्येयाथाम्
घघ्यास्तम्
घघिषीयास्थाम्
अघाघिष्टम् / अघघिष्टम्
अघघिषाथाम्
अघघिष्यतम्
अघघिष्येथाम्
மத்யம புருஷ பன்மை
घघ्यध्वे
जघघिध्वे
घघितास्थ
घघिताध्वे
घघिष्यथ
घघिष्यध्वे
घघ्यध्वम्
अघघत
अघघ्यध्वम्
घघ्येध्वम्
घघ्यास्त
घघिषीध्वम्
अघाघिष्ट / अघघिष्ट
अघघिढ्वम्
अघघिष्यत
अघघिष्यध्वम्
உத்தம புருஷ ஒருமை
घघामि
घघ्ये
जघघ / जघाघ
जघघे
घघितास्मि
घघिताहे
घघिष्यामि
घघिष्ये
घघानि
घघ्यै
अघघम्
अघघ्ये
घघेयम्
घघ्येय
घघ्यासम्
घघिषीय
अघाघिषम् / अघघिषम्
अघघिषि
अघघिष्यम्
अघघिष्ये
உத்தம புருஷ இரட்டை
घघावः
घघ्यावहे
जघघिव
जघघिवहे
घघितास्वः
घघितास्वहे
घघिष्यावः
घघिष्यावहे
घघाव
घघ्यावहै
अघघाव
अघघ्यावहि
घघ्येवहि
घघ्यास्व
घघिषीवहि
अघाघिष्व / अघघिष्व
अघघिष्वहि
अघघिष्याव
अघघिष्यावहि
உத்தம புருஷ பன்மை
घघामः
घघ्यामहे
जघघिम
जघघिमहे
घघितास्मः
घघितास्महे
घघिष्यामः
घघिष्यामहे
घघाम
घघ्यामहै
अघघाम
अघघ्यामहि
घघ्येमहि
घघ्यास्म
घघिषीमहि
अघाघिष्म / अघघिष्म
अघघिष्महि
अघघिष्याम
अघघिष्यामहि