गॄ - गॄ शब्दे क्र्यादिः - கர்தரி ப்ரயோகம் ல்ருட் லகார பரஸ்மை பத இன் ஒப்பீடு


 
பிரதம புருஷ  ஒருமை
गलीता / गरीता / गलिता / गरिता
तरीता / तरिता
பிரதம புருஷ  இரட்டை
गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
तरीतारौ / तरितारौ
பிரதம புருஷ  பன்மை
गलीतारः / गरीतारः / गलितारः / गरितारः
तरीतारः / तरितारः
மத்யம புருஷ  ஒருமை
गलीतासि / गरीतासि / गलितासि / गरितासि
तरीतासि / तरितासि
மத்யம புருஷ  இரட்டை
गलीतास्थः / गरीतास्थः / गलितास्थः / गरितास्थः
तरीतास्थः / तरितास्थः
மத்யம புருஷ  பன்மை
गलीतास्थ / गरीतास्थ / गलितास्थ / गरितास्थ
तरीतास्थ / तरितास्थ
உத்தம புருஷ  ஒருமை
गलीतास्मि / गरीतास्मि / गलितास्मि / गरितास्मि
तरीतास्मि / तरितास्मि
உத்தம புருஷ  இரட்டை
गलीतास्वः / गरीतास्वः / गलितास्वः / गरितास्वः
तरीतास्वः / तरितास्वः
உத்தம புருஷ  பன்மை
गलीतास्मः / गरीतास्मः / गलितास्मः / गरितास्मः
तरीतास्मः / तरितास्मः
பிரதம புருஷ  ஒருமை
गलीता / गरीता / गलिता / गरिता
तरीता / तरिता
பிரதம புருஷ  இரட்டை
गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
तरीतारौ / तरितारौ
பிரதம புருஷ  பன்மை
गलीतारः / गरीतारः / गलितारः / गरितारः
तरीतारः / तरितारः
மத்யம புருஷ  ஒருமை
गलीतासि / गरीतासि / गलितासि / गरितासि
तरीतासि / तरितासि
மத்யம புருஷ  இரட்டை
गलीतास्थः / गरीतास्थः / गलितास्थः / गरितास्थः
तरीतास्थः / तरितास्थः
மத்யம புருஷ  பன்மை
गलीतास्थ / गरीतास्थ / गलितास्थ / गरितास्थ
तरीतास्थ / तरितास्थ
உத்தம புருஷ  ஒருமை
गलीतास्मि / गरीतास्मि / गलितास्मि / गरितास्मि
तरीतास्मि / तरितास्मि
உத்தம புருஷ  இரட்டை
गलीतास्वः / गरीतास्वः / गलितास्वः / गरितास्वः
तरीतास्वः / तरितास्वः
உத்தம புருஷ  பன்மை
गलीतास्मः / गरीतास्मः / गलितास्मः / गरितास्मः
तरीतास्मः / तरितास्मः