कद् - कदँ - वैक्लव्ये वैकल्य इत्येके इत्यन्ये भ्वादिः of இன் பல்வேறு லக்கராக்களின் ஒப்பீடு


 
பிரதம  ஒருமை
कदते
कद्यते
चकदे
चकदे
कदिता
कदिता
कदिष्यते
कदिष्यते
कदताम्
कद्यताम्
अकदत
अकद्यत
कदेत
कद्येत
कदिषीष्ट
कदिषीष्ट
अकदिष्ट
अकादि
अकदिष्यत
अकदिष्यत
பிரதம  இரட்டை
कदेते
कद्येते
चकदाते
चकदाते
कदितारौ
कदितारौ
कदिष्येते
कदिष्येते
कदेताम्
कद्येताम्
अकदेताम्
अकद्येताम्
कदेयाताम्
कद्येयाताम्
कदिषीयास्ताम्
कदिषीयास्ताम्
अकदिषाताम्
अकदिषाताम्
अकदिष्येताम्
अकदिष्येताम्
பிரதம  பன்மை
कदन्ते
कद्यन्ते
चकदिरे
चकदिरे
कदितारः
कदितारः
कदिष्यन्ते
कदिष्यन्ते
कदन्ताम्
कद्यन्ताम्
अकदन्त
अकद्यन्त
कदेरन्
कद्येरन्
कदिषीरन्
कदिषीरन्
अकदिषत
अकदिषत
अकदिष्यन्त
अकदिष्यन्त
மத்யம  ஒருமை
कदसे
कद्यसे
चकदिषे
चकदिषे
कदितासे
कदितासे
कदिष्यसे
कदिष्यसे
कदस्व
कद्यस्व
अकदथाः
अकद्यथाः
कदेथाः
कद्येथाः
कदिषीष्ठाः
कदिषीष्ठाः
अकदिष्ठाः
अकदिष्ठाः
अकदिष्यथाः
अकदिष्यथाः
மத்யம  இரட்டை
कदेथे
कद्येथे
चकदाथे
चकदाथे
कदितासाथे
कदितासाथे
कदिष्येथे
कदिष्येथे
कदेथाम्
कद्येथाम्
अकदेथाम्
अकद्येथाम्
कदेयाथाम्
कद्येयाथाम्
कदिषीयास्थाम्
कदिषीयास्थाम्
अकदिषाथाम्
अकदिषाथाम्
अकदिष्येथाम्
अकदिष्येथाम्
மத்யம  பன்மை
कदध्वे
कद्यध्वे
चकदिध्वे
चकदिध्वे
कदिताध्वे
कदिताध्वे
कदिष्यध्वे
कदिष्यध्वे
कदध्वम्
कद्यध्वम्
अकदध्वम्
अकद्यध्वम्
कदेध्वम्
कद्येध्वम्
कदिषीध्वम्
कदिषीध्वम्
अकदिढ्वम्
अकदिढ्वम्
अकदिष्यध्वम्
अकदिष्यध्वम्
உத்தம  ஒருமை
कदे
कद्ये
चकदे
चकदे
कदिताहे
कदिताहे
कदिष्ये
कदिष्ये
कदै
कद्यै
अकदे
अकद्ये
कदेय
कद्येय
कदिषीय
कदिषीय
अकदिषि
अकदिषि
अकदिष्ये
अकदिष्ये
உத்தம  இரட்டை
कदावहे
कद्यावहे
चकदिवहे
चकदिवहे
कदितास्वहे
कदितास्वहे
कदिष्यावहे
कदिष्यावहे
कदावहै
कद्यावहै
अकदावहि
अकद्यावहि
कदेवहि
कद्येवहि
कदिषीवहि
कदिषीवहि
अकदिष्वहि
अकदिष्वहि
अकदिष्यावहि
अकदिष्यावहि
உத்தம  பன்மை
कदामहे
कद्यामहे
चकदिमहे
चकदिमहे
कदितास्महे
कदितास्महे
कदिष्यामहे
कदिष्यामहे
कदामहै
कद्यामहै
अकदामहि
अकद्यामहि
कदेमहि
कद्येमहि
कदिषीमहि
कदिषीमहि
अकदिष्महि
अकदिष्महि
अकदिष्यामहि
अकदिष्यामहि
பிரதம புருஷ  ஒருமை
பிரதமா  இரட்டை
பிரதமா  பன்மை
மத்யம புருஷ  ஒருமை
மத்யம புருஷ  இரட்டை
மத்யம புருஷ  பன்மை
உத்தம புருஷ  ஒருமை
உத்தம புருஷ  இரட்டை
உத்தம புருஷ  பன்மை