अति + भृंश् - भृंशुँ - अधःपतने दिवादिः of இன் பல்வேறு லக்கராக்களின் ஒப்பீடு
பிரதம ஒருமை
अतिभृश्यति
अतिभृश्यते
अतिबभृंश
अतिबभृंशे
अतिभृंशिता
अतिभृंशिता
अतिभृंशिष्यति
अतिभृंशिष्यते
अतिभृश्यतात् / अतिभृश्यताद् / अतिभृश्यतु
अतिभृश्यताम्
अत्यभृश्यत् / अत्यभृश्यद्
अत्यभृश्यत
अतिभृश्येत् / अतिभृश्येद्
अतिभृश्येत
अतिभृश्यात् / अतिभृश्याद्
अतिभृंशिषीष्ट
अत्यभृशत् / अत्यभृशद्
अत्यभृंशि
अत्यभृंशिष्यत् / अत्यभृंशिष्यद्
अत्यभृंशिष्यत
பிரதம இரட்டை
अतिभृश्यतः
अतिभृश्येते
अतिबभृंशतुः
अतिबभृंशाते
अतिभृंशितारौ
अतिभृंशितारौ
अतिभृंशिष्यतः
अतिभृंशिष्येते
अतिभृश्यताम्
अतिभृश्येताम्
अत्यभृश्यताम्
अत्यभृश्येताम्
अतिभृश्येताम्
अतिभृश्येयाताम्
अतिभृश्यास्ताम्
अतिभृंशिषीयास्ताम्
अत्यभृशताम्
अत्यभृंशिषाताम्
अत्यभृंशिष्यताम्
अत्यभृंशिष्येताम्
பிரதம பன்மை
अतिभृश्यन्ति
अतिभृश्यन्ते
अतिबभृंशुः
अतिबभृंशिरे
अतिभृंशितारः
अतिभृंशितारः
अतिभृंशिष्यन्ति
अतिभृंशिष्यन्ते
अतिभृश्यन्तु
अतिभृश्यन्ताम्
अत्यभृश्यन्
अत्यभृश्यन्त
अतिभृश्येयुः
अतिभृश्येरन्
अतिभृश्यासुः
अतिभृंशिषीरन्
अत्यभृशन्
अत्यभृंशिषत
अत्यभृंशिष्यन्
अत्यभृंशिष्यन्त
மத்யம ஒருமை
अतिभृश्यसि
अतिभृश्यसे
अतिबभृंशिथ
अतिबभृंशिषे
अतिभृंशितासि
अतिभृंशितासे
अतिभृंशिष्यसि
अतिभृंशिष्यसे
अतिभृश्यतात् / अतिभृश्यताद् / अतिभृश्य
अतिभृश्यस्व
अत्यभृश्यः
अत्यभृश्यथाः
अतिभृश्येः
अतिभृश्येथाः
अतिभृश्याः
अतिभृंशिषीष्ठाः
अत्यभृशः
अत्यभृंशिष्ठाः
अत्यभृंशिष्यः
अत्यभृंशिष्यथाः
மத்யம இரட்டை
अतिभृश्यथः
अतिभृश्येथे
अतिबभृंशथुः
अतिबभृंशाथे
अतिभृंशितास्थः
अतिभृंशितासाथे
अतिभृंशिष्यथः
अतिभृंशिष्येथे
अतिभृश्यतम्
अतिभृश्येथाम्
अत्यभृश्यतम्
अत्यभृश्येथाम्
अतिभृश्येतम्
अतिभृश्येयाथाम्
अतिभृश्यास्तम्
अतिभृंशिषीयास्थाम्
अत्यभृशतम्
अत्यभृंशिषाथाम्
अत्यभृंशिष्यतम्
अत्यभृंशिष्येथाम्
மத்யம பன்மை
अतिभृश्यथ
अतिभृश्यध्वे
अतिबभृंश
अतिबभृंशिध्वे
अतिभृंशितास्थ
अतिभृंशिताध्वे
अतिभृंशिष्यथ
अतिभृंशिष्यध्वे
अतिभृश्यत
अतिभृश्यध्वम्
अत्यभृश्यत
अत्यभृश्यध्वम्
अतिभृश्येत
अतिभृश्येध्वम्
अतिभृश्यास्त
अतिभृंशिषीध्वम्
अत्यभृशत
अत्यभृंशिढ्वम्
अत्यभृंशिष्यत
अत्यभृंशिष्यध्वम्
உத்தம ஒருமை
अतिभृश्यामि
अतिभृश्ये
अतिबभृंश
अतिबभृंशे
अतिभृंशितास्मि
अतिभृंशिताहे
अतिभृंशिष्यामि
अतिभृंशिष्ये
अतिभृश्यानि
अतिभृश्यै
अत्यभृश्यम्
अत्यभृश्ये
अतिभृश्येयम्
अतिभृश्येय
अतिभृश्यासम्
अतिभृंशिषीय
अत्यभृशम्
अत्यभृंशिषि
अत्यभृंशिष्यम्
अत्यभृंशिष्ये
உத்தம இரட்டை
अतिभृश्यावः
अतिभृश्यावहे
अतिबभृंशिव
अतिबभृंशिवहे
अतिभृंशितास्वः
अतिभृंशितास्वहे
अतिभृंशिष्यावः
अतिभृंशिष्यावहे
अतिभृश्याव
अतिभृश्यावहै
अत्यभृश्याव
अत्यभृश्यावहि
अतिभृश्येव
अतिभृश्येवहि
अतिभृश्यास्व
अतिभृंशिषीवहि
अत्यभृशाव
अत्यभृंशिष्वहि
अत्यभृंशिष्याव
अत्यभृंशिष्यावहि
உத்தம பன்மை
अतिभृश्यामः
अतिभृश्यामहे
अतिबभृंशिम
अतिबभृंशिमहे
अतिभृंशितास्मः
अतिभृंशितास्महे
अतिभृंशिष्यामः
अतिभृंशिष्यामहे
अतिभृश्याम
अतिभृश्यामहै
अत्यभृश्याम
अत्यभृश्यामहि
अतिभृश्येम
अतिभृश्येमहि
अतिभृश्यास्म
अतिभृंशिषीमहि
अत्यभृशाम
अत्यभृंशिष्महि
अत्यभृंशिष्याम
अत्यभृंशिष्यामहि
பிரதம புருஷ ஒருமை
अतिभृश्यति
अतिभृश्यते
अतिबभृंश
अतिबभृंशे
अतिभृंशिता
अतिभृंशिता
अतिभृंशिष्यति
अतिभृंशिष्यते
अतिभृश्यतात् / अतिभृश्यताद् / अतिभृश्यतु
अतिभृश्यताम्
अत्यभृश्यत् / अत्यभृश्यद्
अत्यभृश्यत
अतिभृश्येत् / अतिभृश्येद्
अतिभृश्येत
अतिभृश्यात् / अतिभृश्याद्
अतिभृंशिषीष्ट
अत्यभृशत् / अत्यभृशद्
अत्यभृंशि
अत्यभृंशिष्यत् / अत्यभृंशिष्यद्
अत्यभृंशिष्यत
பிரதமா இரட்டை
अतिभृश्यतः
अतिभृश्येते
अतिबभृंशतुः
अतिबभृंशाते
अतिभृंशितारौ
अतिभृंशितारौ
अतिभृंशिष्यतः
अतिभृंशिष्येते
अतिभृश्यताम्
अतिभृश्येताम्
अत्यभृश्यताम्
अत्यभृश्येताम्
अतिभृश्येताम्
अतिभृश्येयाताम्
अतिभृश्यास्ताम्
अतिभृंशिषीयास्ताम्
अत्यभृशताम्
अत्यभृंशिषाताम्
अत्यभृंशिष्यताम्
अत्यभृंशिष्येताम्
பிரதமா பன்மை
अतिभृश्यन्ति
अतिभृश्यन्ते
अतिबभृंशुः
अतिबभृंशिरे
अतिभृंशितारः
अतिभृंशितारः
अतिभृंशिष्यन्ति
अतिभृंशिष्यन्ते
अतिभृश्यन्तु
अतिभृश्यन्ताम्
अत्यभृश्यन्
अत्यभृश्यन्त
अतिभृश्येयुः
अतिभृश्येरन्
अतिभृश्यासुः
अतिभृंशिषीरन्
अत्यभृशन्
अत्यभृंशिषत
अत्यभृंशिष्यन्
अत्यभृंशिष्यन्त
மத்யம புருஷ ஒருமை
अतिभृश्यसि
अतिभृश्यसे
अतिबभृंशिथ
अतिबभृंशिषे
अतिभृंशितासि
अतिभृंशितासे
अतिभृंशिष्यसि
अतिभृंशिष्यसे
अतिभृश्यतात् / अतिभृश्यताद् / अतिभृश्य
अतिभृश्यस्व
अत्यभृश्यः
अत्यभृश्यथाः
अतिभृश्येः
अतिभृश्येथाः
अतिभृश्याः
अतिभृंशिषीष्ठाः
अत्यभृशः
अत्यभृंशिष्ठाः
अत्यभृंशिष्यः
अत्यभृंशिष्यथाः
மத்யம புருஷ இரட்டை
अतिभृश्यथः
अतिभृश्येथे
अतिबभृंशथुः
अतिबभृंशाथे
अतिभृंशितास्थः
अतिभृंशितासाथे
अतिभृंशिष्यथः
अतिभृंशिष्येथे
अतिभृश्यतम्
अतिभृश्येथाम्
अत्यभृश्यतम्
अत्यभृश्येथाम्
अतिभृश्येतम्
अतिभृश्येयाथाम्
अतिभृश्यास्तम्
अतिभृंशिषीयास्थाम्
अत्यभृशतम्
अत्यभृंशिषाथाम्
अत्यभृंशिष्यतम्
अत्यभृंशिष्येथाम्
மத்யம புருஷ பன்மை
अतिभृश्यथ
अतिभृश्यध्वे
अतिबभृंश
अतिबभृंशिध्वे
अतिभृंशितास्थ
अतिभृंशिताध्वे
अतिभृंशिष्यथ
अतिभृंशिष्यध्वे
अतिभृश्यत
अतिभृश्यध्वम्
अत्यभृश्यत
अत्यभृश्यध्वम्
अतिभृश्येत
अतिभृश्येध्वम्
अतिभृश्यास्त
अतिभृंशिषीध्वम्
अत्यभृशत
अत्यभृंशिढ्वम्
अत्यभृंशिष्यत
अत्यभृंशिष्यध्वम्
உத்தம புருஷ ஒருமை
अतिभृश्यामि
अतिभृश्ये
अतिबभृंश
अतिबभृंशे
अतिभृंशितास्मि
अतिभृंशिताहे
अतिभृंशिष्यामि
अतिभृंशिष्ये
अतिभृश्यानि
अतिभृश्यै
अत्यभृश्यम्
अत्यभृश्ये
अतिभृश्येयम्
अतिभृश्येय
अतिभृश्यासम्
अतिभृंशिषीय
अत्यभृशम्
अत्यभृंशिषि
अत्यभृंशिष्यम्
अत्यभृंशिष्ये
உத்தம புருஷ இரட்டை
अतिभृश्यावः
अतिभृश्यावहे
अतिबभृंशिव
अतिबभृंशिवहे
अतिभृंशितास्वः
अतिभृंशितास्वहे
अतिभृंशिष्यावः
अतिभृंशिष्यावहे
अतिभृश्याव
अतिभृश्यावहै
अत्यभृश्याव
अत्यभृश्यावहि
अतिभृश्येव
अतिभृश्येवहि
अतिभृश्यास्व
अतिभृंशिषीवहि
अत्यभृशाव
अत्यभृंशिष्वहि
अत्यभृंशिष्याव
अत्यभृंशिष्यावहि
உத்தம புருஷ பன்மை
अतिभृश्यामः
अतिभृश्यामहे
अतिबभृंशिम
अतिबभृंशिमहे
अतिभृंशितास्मः
अतिभृंशितास्महे
अतिभृंशिष्यामः
अतिभृंशिष्यामहे
अतिभृश्याम
अतिभृश्यामहै
अत्यभृश्याम
अत्यभृश्यामहि
अतिभृश्येम
अतिभृश्येमहि
अतिभृश्यास्म
अतिभृंशिषीमहि
अत्यभृशाम
अत्यभृंशिष्महि
अत्यभृंशिष्याम
अत्यभृंशिष्यामहि