विश्व - (पुं) இன் ஒப்பீடு


 
பிரதமா  ஒருமை
विश्वः
विश्वम्
विश्वः
विश्वम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
பிரதமா  இரட்டை
विश्वौ
विश्वे
विश्वौ
विश्वे
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
பிரதமா  பன்மை
विश्वे
विश्वानि
विश्वाः
विश्वानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
சம்போதன்  ஒருமை
विश्व
विश्व
विश्व
विश्व
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
சம்போதன்  இரட்டை
विश्वौ
विश्वे
विश्वौ
विश्वे
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
சம்போதன்  பன்மை
विश्वे
विश्वानि
विश्वाः
विश्वानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
த்விதியா  ஒருமை
विश्वम्
विश्वम्
विश्वम्
विश्वम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
த்விதியா  இரட்டை
विश्वौ
विश्वे
विश्वौ
विश्वे
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
த்விதியா  பன்மை
विश्वान्
विश्वानि
विश्वान्
विश्वानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
த்ருதியா  ஒருமை
विश्वेन
विश्वेन
विश्वेन
विश्वेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
த்ருதியா  இரட்டை
विश्वाभ्याम्
विश्वाभ्याम्
विश्वाभ्याम्
विश्वाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
த்ருதியா  பன்மை
विश्वैः
विश्वैः
विश्वैः
विश्वैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
சதுர்த்தி  ஒருமை
विश्वस्मै
विश्वाय
विश्वाय
विश्वस्मै
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
சதுர்த்தி  இரட்டை
विश्वाभ्याम्
विश्वाभ्याम्
विश्वाभ्याम्
विश्वाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
சதுர்த்தி  பன்மை
विश्वेभ्यः
विश्वेभ्यः
विश्वेभ्यः
विश्वेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
பஞ்சமி  ஒருமை
विश्वस्मात् / विश्वस्माद्
विश्वात् / विश्वाद्
विश्वात् / विश्वाद्
विश्वस्मात् / विश्वस्माद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
பஞ்சமி  இரட்டை
विश्वाभ्याम्
विश्वाभ्याम्
विश्वाभ्याम्
विश्वाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
பஞ்சமி  பன்மை
विश्वेभ्यः
विश्वेभ्यः
विश्वेभ्यः
विश्वेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ஷஷ்டி  ஒருமை
विश्वस्य
विश्वस्य
विश्वस्य
विश्वस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ஷஷ்டி  இரட்டை
विश्वयोः
विश्वयोः
विश्वयोः
विश्वयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ஷஷ்டி  பன்மை
विश्वेषाम्
विश्वानाम्
विश्वानाम्
विश्वेषाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
சப்தமி  ஒருமை
विश्वस्मिन्
विश्वे
विश्वे
विश्वस्मिन्
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
சப்தமி  இரட்டை
विश्वयोः
विश्वयोः
विश्वयोः
विश्वयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
சப்தமி  பன்மை
विश्वेषु
विश्वेषु
विश्वेषु
विश्वेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
பிரதமா  ஒருமை
विश्वः
विश्वम्
विश्वः
विश्वम्
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
பிரதமா  இரட்டை
विश्वौ
विश्वौ
सर्वौ
பிரதமா  பன்மை
विश्वे
विश्वानि
विश्वाः
विश्वानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
சம்போதன்  ஒருமை
कतरत् / कतरद्
சம்போதன்  இரட்டை
विश्वौ
विश्वौ
सर्वौ
சம்போதன்  பன்மை
विश्वे
विश्वानि
विश्वाः
विश्वानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
த்விதியா  ஒருமை
विश्वम्
विश्वम्
विश्वम्
विश्वम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
த்விதியா  இரட்டை
विश्वौ
विश्वौ
सर्वौ
த்விதியா  பன்மை
विश्वान्
विश्वानि
विश्वान्
विश्वानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
த்ருதியா  ஒருமை
विश्वेन
विश्वेन
विश्वेन
विश्वेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
த்ருதியா  இரட்டை
विश्वाभ्याम्
विश्वाभ्याम्
विश्वाभ्याम्
विश्वाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
த்ருதியா  பன்மை
विश्वैः
विश्वैः
विश्वैः
विश्वैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
சதுர்த்தி  ஒருமை
विश्वस्मै
विश्वाय
विश्वाय
विश्वस्मै
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
சதுர்த்தி  இரட்டை
विश्वाभ्याम्
विश्वाभ्याम्
विश्वाभ्याम्
विश्वाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
சதுர்த்தி  பன்மை
विश्वेभ्यः
विश्वेभ्यः
विश्वेभ्यः
विश्वेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
பஞ்சமி  ஒருமை
विश्वस्मात् / विश्वस्माद्
विश्वात् / विश्वाद्
विश्वात् / विश्वाद्
विश्वस्मात् / विश्वस्माद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
பஞ்சமி  இரட்டை
विश्वाभ्याम्
विश्वाभ्याम्
विश्वाभ्याम्
विश्वाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
பஞ்சமி  பன்மை
विश्वेभ्यः
विश्वेभ्यः
विश्वेभ्यः
विश्वेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ஷஷ்டி  ஒருமை
विश्वस्य
विश्वस्य
विश्वस्य
विश्वस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ஷஷ்டி  இரட்டை
विश्वयोः
विश्वयोः
विश्वयोः
विश्वयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ஷஷ்டி  பன்மை
विश्वेषाम्
विश्वानाम्
विश्वानाम्
विश्वेषाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
சப்தமி  ஒருமை
विश्वस्मिन्
विश्वे
विश्वस्मिन्
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
சப்தமி  இரட்டை
विश्वयोः
विश्वयोः
विश्वयोः
विश्वयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
சப்தமி  பன்மை
विश्वेषु
विश्वेषु
विश्वेषु
विश्वेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु