दक्षिण - (पुं) இன் ஒப்பீடு


 
பிரதமா  ஒருமை
दक्षिणः
दक्षिणः
दक्षिणम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
பிரதமா  இரட்டை
दक्षिणौ
दक्षिणौ
दक्षिणे
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
பிரதமா  பன்மை
दक्षिणे
दक्षिणाः
दक्षिणानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
சம்போதன்  ஒருமை
दक्षिण
दक्षिण
दक्षिण
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
சம்போதன்  இரட்டை
दक्षिणौ
दक्षिणौ
दक्षिणे
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
சம்போதன்  பன்மை
दक्षिणे
दक्षिणाः
दक्षिणानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
த்விதியா  ஒருமை
दक्षिणम्
दक्षिणम्
दक्षिणम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
த்விதியா  இரட்டை
दक्षिणौ
दक्षिणौ
दक्षिणे
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
த்விதியா  பன்மை
दक्षिणान्
दक्षिणान्
दक्षिणानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
த்ருதியா  ஒருமை
दक्षिणेन
दक्षिणेन
दक्षिणेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
த்ருதியா  இரட்டை
दक्षिणाभ्याम्
दक्षिणाभ्याम्
दक्षिणाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
த்ருதியா  பன்மை
दक्षिणैः
दक्षिणैः
दक्षिणैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
சதுர்த்தி  ஒருமை
दक्षिणस्मै
दक्षिणाय
दक्षिणस्मै
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
சதுர்த்தி  இரட்டை
दक्षिणाभ्याम्
दक्षिणाभ्याम्
दक्षिणाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
சதுர்த்தி  பன்மை
दक्षिणेभ्यः
दक्षिणेभ्यः
दक्षिणेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
பஞ்சமி  ஒருமை
दक्षिणस्मात् / दक्षिणस्माद्
दक्षिणात् / दक्षिणाद्
दक्षिणस्मात् / दक्षिणस्माद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
பஞ்சமி  இரட்டை
दक्षिणाभ्याम्
दक्षिणाभ्याम्
दक्षिणाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
பஞ்சமி  பன்மை
दक्षिणेभ्यः
दक्षिणेभ्यः
दक्षिणेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ஷஷ்டி  ஒருமை
दक्षिणस्य
दक्षिणस्य
दक्षिणस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ஷஷ்டி  இரட்டை
दक्षिणयोः
दक्षिणयोः
दक्षिणयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ஷஷ்டி  பன்மை
दक्षिणेषाम्
दक्षिणानाम्
दक्षिणेषाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
சப்தமி  ஒருமை
दक्षिणस्मिन्
दक्षिणे
दक्षिणस्मिन्
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
சப்தமி  இரட்டை
दक्षिणयोः
दक्षिणयोः
दक्षिणयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
சப்தமி  பன்மை
दक्षिणेषु
दक्षिणेषु
दक्षिणेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
பிரதமா  ஒருமை
दक्षिणः
दक्षिणः
दक्षिणम्
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
பிரதமா  இரட்டை
दक्षिणौ
दक्षिणौ
दक्षिणे
सर्वौ
பிரதமா  பன்மை
दक्षिणे
दक्षिणाः
दक्षिणानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
சம்போதன்  ஒருமை
कतरत् / कतरद्
சம்போதன்  இரட்டை
दक्षिणौ
दक्षिणौ
दक्षिणे
सर्वौ
சம்போதன்  பன்மை
दक्षिणे
दक्षिणाः
दक्षिणानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
த்விதியா  ஒருமை
दक्षिणम्
दक्षिणम्
दक्षिणम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
த்விதியா  இரட்டை
दक्षिणौ
दक्षिणौ
दक्षिणे
सर्वौ
த்விதியா  பன்மை
दक्षिणान्
दक्षिणान्
दक्षिणानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
த்ருதியா  ஒருமை
दक्षिणेन
दक्षिणेन
दक्षिणेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
த்ருதியா  இரட்டை
दक्षिणाभ्याम्
दक्षिणाभ्याम्
दक्षिणाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
த்ருதியா  பன்மை
दक्षिणैः
दक्षिणैः
दक्षिणैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
சதுர்த்தி  ஒருமை
दक्षिणस्मै
दक्षिणाय
दक्षिणस्मै
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
சதுர்த்தி  இரட்டை
दक्षिणाभ्याम्
दक्षिणाभ्याम्
दक्षिणाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
சதுர்த்தி  பன்மை
दक्षिणेभ्यः
दक्षिणेभ्यः
दक्षिणेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
பஞ்சமி  ஒருமை
दक्षिणस्मात् / दक्षिणस्माद्
दक्षिणात् / दक्षिणाद्
दक्षिणस्मात् / दक्षिणस्माद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
பஞ்சமி  இரட்டை
दक्षिणाभ्याम्
दक्षिणाभ्याम्
दक्षिणाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
பஞ்சமி  பன்மை
दक्षिणेभ्यः
दक्षिणेभ्यः
दक्षिणेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ஷஷ்டி  ஒருமை
दक्षिणस्य
दक्षिणस्य
दक्षिणस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ஷஷ்டி  இரட்டை
दक्षिणयोः
दक्षिणयोः
दक्षिणयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ஷஷ்டி  பன்மை
दक्षिणेषाम्
दक्षिणानाम्
दक्षिणेषाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
சப்தமி  ஒருமை
दक्षिणस्मिन्
दक्षिणे
दक्षिणस्मिन्
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
சப்தமி  இரட்டை
दक्षिणयोः
दक्षिणयोः
दक्षिणयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
சப்தமி  பன்மை
दक्षिणेषु
दक्षिणेषु
दक्षिणेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु