इदकम् - (पुं) இன் ஒப்பீடு


 
பிரதமா  ஒருமை
अयकम्
कः
का
किम्
பிரதமா  இரட்டை
इमकौ
कौ
के
के
பிரதமா  பன்மை
इमके
के
काः
कानि
சம்போதன்  ஒருமை
சம்போதன்  இரட்டை
சம்போதன்  பன்மை
த்விதியா  ஒருமை
एनम् / इमकम्
कम्
काम्
किम्
த்விதியா  இரட்டை
एनौ / इमकौ
कौ
के
के
த்விதியா  பன்மை
एनान् / इमकान्
कान्
काः
कानि
த்ருதியா  ஒருமை
एनेन / इमकेन
केन
कया
केन
த்ருதியா  இரட்டை
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
த்ருதியா  பன்மை
एभिः / इमकेभिः
कैः
काभिः
कैः
சதுர்த்தி  ஒருமை
अस्मै / इमकस्मै
कस्मै
कस्यै
कस्मै
சதுர்த்தி  இரட்டை
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
சதுர்த்தி  பன்மை
एभ्यः / इमकेभ्यः
केभ्यः
काभ्यः
केभ्यः
பஞ்சமி  ஒருமை
अस्मात् / अस्माद् / इमकस्मात् / इमकस्माद्
कस्मात् / कस्माद्
कस्याः
कस्मात् / कस्माद्
பஞ்சமி  இரட்டை
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
பஞ்சமி  பன்மை
एभ्यः / इमकेभ्यः
केभ्यः
काभ्यः
केभ्यः
ஷஷ்டி  ஒருமை
अस्य / इमकस्य
कस्य
कस्याः
कस्य
ஷஷ்டி  இரட்டை
एनयोः / इमकयोः
कयोः
कयोः
कयोः
ஷஷ்டி  பன்மை
एषाम् / इमकेषाम्
केषाम्
कासाम्
केषाम्
சப்தமி  ஒருமை
अस्मिन् / इमकस्मिन्
कस्मिन्
कस्याम्
कस्मिन्
சப்தமி  இரட்டை
एनयोः / इमकयोः
कयोः
कयोः
कयोः
சப்தமி  பன்மை
एषु / इमकेषु
केषु
कासु
केषु
பிரதமா  ஒருமை
பிரதமா  இரட்டை
பிரதமா  பன்மை
சம்போதன்  ஒருமை
சம்போதன்  இரட்டை
சம்போதன்  பன்மை
த்விதியா  ஒருமை
एनम् / इमकम्
த்விதியா  இரட்டை
एनौ / इमकौ
த்விதியா  பன்மை
एनान् / इमकान्
த்ருதியா  ஒருமை
एनेन / इमकेन
த்ருதியா  இரட்டை
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
த்ருதியா  பன்மை
एभिः / इमकेभिः
சதுர்த்தி  ஒருமை
अस्मै / इमकस्मै
कस्मै
சதுர்த்தி  இரட்டை
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
சதுர்த்தி  பன்மை
एभ्यः / इमकेभ्यः
केभ्यः
केभ्यः
பஞ்சமி  ஒருமை
अस्मात् / अस्माद् / इमकस्मात् / इमकस्माद्
कस्मात् / कस्माद्
कस्मात् / कस्माद्
பஞ்சமி  இரட்டை
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
பஞ்சமி  பன்மை
एभ्यः / इमकेभ्यः
केभ्यः
केभ्यः
ஷஷ்டி  ஒருமை
अस्य / इमकस्य
ஷஷ்டி  இரட்டை
एनयोः / इमकयोः
ஷஷ்டி  பன்மை
एषाम् / इमकेषाम्
केषाम्
केषाम्
சப்தமி  ஒருமை
अस्मिन् / इमकस्मिन्
कस्मिन्
कस्याम्
कस्मिन्
சப்தமி  இரட்டை
एनयोः / इमकयोः
சப்தமி  பன்மை
एषु / इमकेषु