द्वि - (स्त्री) இன் ஒப்பீடு


 
பிரதமா  ஒருமை
हरिः
मतिः
वारि
अनादि
ग्रामणि
பிரதமா  இரட்டை
द्वे
द्वौ
द्वे
हरी
मती
वारिणी
अनादिनी
ग्रामणिनी
பிரதமா  பன்மை
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
சம்போதன்  ஒருமை
हरे
मते
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
சம்போதன்  இரட்டை
हरी
मती
वारिणी
अनादिनी
ग्रामणिनी
சம்போதன்  பன்மை
हरयः
मतयः
वारीणि
अनादीनि
ग्रामणीनि
த்விதியா  ஒருமை
हरिम्
मतिम्
वारि
अनादि
ग्रामणि
த்விதியா  இரட்டை
द्वे
द्वौ
द्वे
हरी
मती
वारिणी
अनादिनी
ग्रामणिनी
த்விதியா  பன்மை
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
த்ருதியா  ஒருமை
हरिणा
मत्या
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
த்ருதியா  இரட்டை
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
த்ருதியா  பன்மை
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
சதுர்த்தி  ஒருமை
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
சதுர்த்தி  இரட்டை
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
சதுர்த்தி  பன்மை
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
பஞ்சமி  ஒருமை
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
பஞ்சமி  இரட்டை
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
பஞ்சமி  பன்மை
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
ஷஷ்டி  ஒருமை
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
ஷஷ்டி  இரட்டை
द्वयोः
द्वयोः
द्वयोः
हर्योः
मत्योः
वारिणोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
ஷஷ்டி  பன்மை
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
சப்தமி  ஒருமை
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
சப்தமி  இரட்டை
द्वयोः
द्वयोः
द्वयोः
हर्योः
मत्योः
वारिणोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
சப்தமி  பன்மை
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु
பிரதமா  ஒருமை
பிரதமா  இரட்டை
वारिणी
अनादिनी
ग्रामणिनी
பிரதமா  பன்மை
त्रयः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
சம்போதன்  ஒருமை
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
சம்போதன்  இரட்டை
वारिणी
अनादिनी
ग्रामणिनी
சம்போதன்  பன்மை
वारीणि
अनादीनि
ग्रामणीनि
த்விதியா  ஒருமை
हरिम्
த்விதியா  இரட்டை
वारिणी
अनादिनी
ग्रामणिनी
த்விதியா  பன்மை
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
த்ருதியா  ஒருமை
हरिणा
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
த்ருதியா  இரட்டை
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
த்ருதியா  பன்மை
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
சதுர்த்தி  ஒருமை
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
சதுர்த்தி  இரட்டை
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
சதுர்த்தி  பன்மை
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
பஞ்சமி  ஒருமை
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
பஞ்சமி  இரட்டை
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
பஞ்சமி  பன்மை
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
ஷஷ்டி  ஒருமை
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
ஷஷ்டி  இரட்டை
द्वयोः
द्वयोः
हर्योः
वारिणोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
ஷஷ்டி  பன்மை
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
சப்தமி  ஒருமை
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
சப்தமி  இரட்டை
द्वयोः
द्वयोः
हर्योः
वारिणोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
சப்தமி  பன்மை
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु