त्रि - (स्त्री) இன் ஒப்பீடு


 
பிரதமா  ஒருமை
हरिः
मतिः
वारि
अनादि
பிரதமா  இரட்டை
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
பிரதமா  பன்மை
तिस्रः
त्रयः
त्रीणि
हरयः
कति
मतयः
वारीणि
अनादीनि
சம்போதன்  ஒருமை
हरे
मते
वारे / वारि
अनादे / अनादि
சம்போதன்  இரட்டை
हरी
मती
वारिणी
अनादिनी
சம்போதன்  பன்மை
हरयः
मतयः
वारीणि
अनादीनि
த்விதியா  ஒருமை
हरिम्
मतिम्
वारि
अनादि
த்விதியா  இரட்டை
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
த்விதியா  பன்மை
तिस्रः
त्रीन्
त्रीणि
हरीन्
कति
मतीः
वारीणि
अनादीनि
த்ருதியா  ஒருமை
हरिणा
मत्या
वारिणा
अनादिना
த்ருதியா  இரட்டை
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
த்ருதியா  பன்மை
तिसृभिः
त्रिभिः
त्रिभिः
हरिभिः
कतिभिः
मतिभिः
वारिभिः
अनादिभिः
சதுர்த்தி  ஒருமை
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
சதுர்த்தி  இரட்டை
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
சதுர்த்தி  பன்மை
तिसृभ्यः
त्रिभ्यः
त्रिभ्यः
हरिभ्यः
कतिभ्यः
मतिभ्यः
वारिभ्यः
अनादिभ्यः
பஞ்சமி  ஒருமை
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
பஞ்சமி  இரட்டை
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
பஞ்சமி  பன்மை
तिसृभ्यः
त्रिभ्यः
त्रिभ्यः
हरिभ्यः
कतिभ्यः
मतिभ्यः
वारिभ्यः
अनादिभ्यः
ஷஷ்டி  ஒருமை
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ஷஷ்டி  இரட்டை
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ஷஷ்டி  பன்மை
तिसृणाम्
त्रयाणाम्
त्रयाणाम्
हरीणाम्
कतीनाम्
मतीनाम्
वारीणाम्
अनादीनाम्
சப்தமி  ஒருமை
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
சப்தமி  இரட்டை
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
சப்தமி  பன்மை
तिसृषु
त्रिषु
त्रिषु
हरिषु
कतिषु
मतिषु
वारिषु
अनादिषु
பிரதமா  ஒருமை
பிரதமா  இரட்டை
वारिणी
अनादिनी
பிரதமா  பன்மை
त्रयः
त्रीणि
वारीणि
अनादीनि
சம்போதன்  ஒருமை
वारे / वारि
अनादे / अनादि
சம்போதன்  இரட்டை
वारिणी
अनादिनी
சம்போதன்  பன்மை
वारीणि
अनादीनि
த்விதியா  ஒருமை
हरिम्
த்விதியா  இரட்டை
वारिणी
अनादिनी
த்விதியா  பன்மை
त्रीन्
त्रीणि
हरीन्
वारीणि
अनादीनि
த்ருதியா  ஒருமை
हरिणा
वारिणा
अनादिना
த்ருதியா  இரட்டை
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
த்ருதியா  பன்மை
तिसृभिः
त्रिभिः
त्रिभिः
हरिभिः
कतिभिः
वारिभिः
अनादिभिः
சதுர்த்தி  ஒருமை
मत्यै / मतये
वारिणे
अनादये / अनादिने
சதுர்த்தி  இரட்டை
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
சதுர்த்தி  பன்மை
तिसृभ्यः
त्रिभ्यः
त्रिभ्यः
हरिभ्यः
कतिभ्यः
मतिभ्यः
वारिभ्यः
अनादिभ्यः
பஞ்சமி  ஒருமை
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
பஞ்சமி  இரட்டை
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
பஞ்சமி  பன்மை
तिसृभ्यः
त्रिभ्यः
त्रिभ्यः
हरिभ्यः
कतिभ्यः
मतिभ्यः
वारिभ्यः
अनादिभ्यः
ஷஷ்டி  ஒருமை
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ஷஷ்டி  இரட்டை
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ஷஷ்டி  பன்மை
तिसृणाम्
त्रयाणाम्
त्रयाणाम्
हरीणाम्
कतीनाम्
मतीनाम्
वारीणाम्
अनादीनाम्
சப்தமி  ஒருமை
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
சப்தமி  இரட்டை
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
சப்தமி  பன்மை
त्रिषु
त्रिषु
हरिषु
कतिषु
वारिषु
अनादिषु