शुच् - (पुं) இன் ஒப்பீடு


 
பிரதமா  ஒருமை
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
क्रुङ्
पयोमुक् / पयोमुग्
वाक् / वाग्
प्राङ्
பிரதமா  இரட்டை
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
பிரதமா  பன்மை
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राञ्चः
சம்போதன்  ஒருமை
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
क्रुङ्
पयोमुक् / पयोमुग्
वाक् / वाग्
प्राङ्
சம்போதன்  இரட்டை
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
சம்போதன்  பன்மை
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राञ्चः
த்விதியா  ஒருமை
शुचम्
शुचम्
शुक् / शुग्
क्रुञ्चम्
पयोमुचम्
वाचम्
प्राञ्चम्
த்விதியா  இரட்டை
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
த்விதியா  பன்மை
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
த்ருதியா  ஒருமை
शुचा
शुचा
शुचा
क्रुञ्चा
पयोमुचा
वाचा
प्राचा
த்ருதியா  இரட்டை
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
த்ருதியா  பன்மை
शुग्भिः
शुग्भिः
शुग्भिः
क्रुङ्भिः
पयोमुग्भिः
वाग्भिः
प्राग्भिः
சதுர்த்தி  ஒருமை
शुचे
शुचे
शुचे
क्रुञ्चे
पयोमुचे
वाचे
प्राचे
சதுர்த்தி  இரட்டை
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
சதுர்த்தி  பன்மை
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
பஞ்சமி  ஒருமை
शुचः
शुचः
शुचः
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
பஞ்சமி  இரட்டை
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
பஞ்சமி  பன்மை
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
ஷஷ்டி  ஒருமை
शुचः
शुचः
शुचः
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
ஷஷ்டி  இரட்டை
शुचोः
शुचोः
शुचोः
क्रुञ्चोः
पयोमुचोः
वाचोः
प्राचोः
ஷஷ்டி  பன்மை
शुचाम्
शुचाम्
शुचाम्
क्रुञ्चाम्
पयोमुचाम्
वाचाम्
प्राचाम्
சப்தமி  ஒருமை
शुचि
शुचि
शुचि
क्रुञ्चि
पयोमुचि
वाचि
प्राचि
சப்தமி  இரட்டை
शुचोः
शुचोः
शुचोः
क्रुञ्चोः
पयोमुचोः
वाचोः
प्राचोः
சப்தமி  பன்மை
शुक्षु
शुक्षु
शुक्षु
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
पयोमुक्षु
वाक्षु
प्राक्षु
பிரதமா  ஒருமை
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
पयोमुक् / पयोमुग्
वाक् / वाग्
பிரதமா  இரட்டை
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
பிரதமா  பன்மை
शुञ्चि
क्रुञ्चः
पयोमुचः
प्राञ्चः
சம்போதன்  ஒருமை
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
पयोमुक् / पयोमुग्
वाक् / वाग्
சம்போதன்  இரட்டை
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
சம்போதன்  பன்மை
शुञ्चि
क्रुञ्चः
पयोमुचः
प्राञ्चः
த்விதியா  ஒருமை
शुचम्
शुक् / शुग्
क्रुञ्चम्
पयोमुचम्
प्राञ्चम्
த்விதியா  இரட்டை
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
த்விதியா  பன்மை
शुञ्चि
क्रुञ्चः
पयोमुचः
த்ருதியா  ஒருமை
क्रुञ्चा
पयोमुचा
த்ருதியா  இரட்டை
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
த்ருதியா  பன்மை
शुग्भिः
शुग्भिः
शुग्भिः
क्रुङ्भिः
पयोमुग्भिः
वाग्भिः
प्राग्भिः
சதுர்த்தி  ஒருமை
क्रुञ्चे
पयोमुचे
சதுர்த்தி  இரட்டை
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
சதுர்த்தி  பன்மை
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
பஞ்சமி  ஒருமை
क्रुञ्चः
पयोमुचः
பஞ்சமி  இரட்டை
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
பஞ்சமி  பன்மை
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
ஷஷ்டி  ஒருமை
क्रुञ्चः
पयोमुचः
ஷஷ்டி  இரட்டை
शुचोः
क्रुञ्चोः
पयोमुचोः
प्राचोः
ஷஷ்டி  பன்மை
शुचाम्
शुचाम्
क्रुञ्चाम्
पयोमुचाम्
प्राचाम्
சப்தமி  ஒருமை
क्रुञ्चि
पयोमुचि
சப்தமி  இரட்டை
शुचोः
क्रुञ्चोः
पयोमुचोः
प्राचोः
சப்தமி  பன்மை
शुक्षु
शुक्षु
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
पयोमुक्षु
प्राक्षु