बहु - (नपुं) இன் ஒப்பீடு


 
பிரதமா  ஒருமை
बहु
बहुः
बहुः
शम्भुः
धेनुः
मधु
सुलु
स्वयम्भु
பிரதமா  இரட்டை
बहुनी
बहू
बहू
शम्भू
धेनू
मधुनी
सुलुनी
स्वयम्भुनी
பிரதமா  பன்மை
बहूनि
बहवः
बहवः
शम्भवः
धेनवः
मधूनि
सुलूनि
स्वयम्भूनि
சம்போதன்  ஒருமை
बहो / बहु
बहो
बहो
शम्भो
धेनो
मधो / मधु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
சம்போதன்  இரட்டை
बहुनी
बहू
बहू
शम्भू
धेनू
मधुनी
सुलुनी
स्वयम्भुनी
சம்போதன்  பன்மை
बहूनि
बहवः
बहवः
शम्भवः
धेनवः
मधूनि
सुलूनि
स्वयम्भूनि
த்விதியா  ஒருமை
बहु
बहुम्
बहुम्
शम्भुम्
धेनुम्
मधु
सुलु
स्वयम्भु
த்விதியா  இரட்டை
बहुनी
बहू
बहू
शम्भू
धेनू
मधुनी
सुलुनी
स्वयम्भुनी
த்விதியா  பன்மை
बहूनि
बहून्
बहूः
शम्भून्
धेनूः
मधूनि
सुलूनि
स्वयम्भूनि
த்ருதியா  ஒருமை
बहुना
बहुना
बह्वा
शम्भुना
धेन्वा
मधुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
த்ருதியா  இரட்டை
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
த்ருதியா  பன்மை
बहुभिः
बहुभिः
बहुभिः
शम्भुभिः
धेनुभिः
मधुभिः
सुलुभिः
स्वयम्भुभिः
சதுர்த்தி  ஒருமை
बहवे / बहुने
बहवे
बह्वै / बहवे
शम्भवे
धेन्वै / धेनवे
मधुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
சதுர்த்தி  இரட்டை
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
சதுர்த்தி  பன்மை
बहुभ्यः
बहुभ्यः
बहुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
பஞ்சமி  ஒருமை
बहोः / बहुनः
बहोः
बह्वाः / बहोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
பஞ்சமி  இரட்டை
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
பஞ்சமி  பன்மை
बहुभ्यः
बहुभ्यः
बहुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ஷஷ்டி  ஒருமை
बहोः / बहुनः
बहोः
बह्वाः / बहोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ஷஷ்டி  இரட்டை
बह्वोः / बहुनोः
बह्वोः
बह्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ஷஷ்டி  பன்மை
बहूनाम्
बहूनाम्
बहूनाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
சப்தமி  ஒருமை
बहौ / बहुनि
बहौ
बह्वाम् / बहौ
शम्भौ
धेन्वाम् / धेनौ
मधुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
சப்தமி  இரட்டை
बह्वोः / बहुनोः
बह्वोः
बह्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
சப்தமி  பன்மை
बहुषु
बहुषु
बहुषु
शम्भुषु
धेनुषु
मधुषु
सुलुषु
स्वयम्भुषु
பிரதமா  ஒருமை
शम्भुः
பிரதமா  இரட்டை
बहुनी
मधुनी
सुलुनी
स्वयम्भुनी
பிரதமா  பன்மை
बहूनि
शम्भवः
मधूनि
सुलूनि
स्वयम्भूनि
சம்போதன்  ஒருமை
बहो / बहु
मधो / मधु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
சம்போதன்  இரட்டை
बहुनी
मधुनी
सुलुनी
स्वयम्भुनी
சம்போதன்  பன்மை
बहूनि
शम्भवः
मधूनि
सुलूनि
स्वयम्भूनि
த்விதியா  ஒருமை
बहुम्
शम्भुम्
த்விதியா  இரட்டை
बहुनी
मधुनी
सुलुनी
स्वयम्भुनी
த்விதியா  பன்மை
बहूनि
बहून्
शम्भून्
मधूनि
सुलूनि
स्वयम्भूनि
த்ருதியா  ஒருமை
बहुना
बहुना
शम्भुना
मधुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
த்ருதியா  இரட்டை
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
த்ருதியா  பன்மை
बहुभिः
बहुभिः
शम्भुभिः
धेनुभिः
मधुभिः
सुलुभिः
स्वयम्भुभिः
சதுர்த்தி  ஒருமை
बहवे / बहुने
बह्वै / बहवे
शम्भवे
धेन्वै / धेनवे
मधुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
சதுர்த்தி  இரட்டை
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
சதுர்த்தி  பன்மை
बहुभ्यः
बहुभ्यः
बहुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
பஞ்சமி  ஒருமை
बहोः / बहुनः
बह्वाः / बहोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
பஞ்சமி  இரட்டை
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
பஞ்சமி  பன்மை
बहुभ्यः
बहुभ्यः
बहुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ஷஷ்டி  ஒருமை
बहोः / बहुनः
बह्वाः / बहोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ஷஷ்டி  இரட்டை
बह्वोः / बहुनोः
बह्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ஷஷ்டி  பன்மை
बहूनाम्
बहूनाम्
बहूनाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
சப்தமி  ஒருமை
बहौ / बहुनि
बह्वाम् / बहौ
धेन्वाम् / धेनौ
मधुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
சப்தமி  இரட்டை
बह्वोः / बहुनोः
बह्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
சப்தமி  பன்மை
बहुषु
बहुषु
शम्भुषु
मधुषु
सुलुषु
स्वयम्भुषु