पाणिनी - (स्त्री) இன் ஒப்பீடு


 
பிரதமா  ஒருமை
पाणिनी
गौरी
लक्ष्मीः
प्रधीः
नीः
श्रीः
ग्रामणि
पपीः
பிரதமா  இரட்டை
पाणिन्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
பிரதமா  பன்மை
पाणिन्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पप्यः
சம்போதன்  ஒருமை
पाणिनि
गौरि
लक्ष्मि
प्रधीः
नीः
श्रीः
ग्रामणे / ग्रामणि
पपीः
சம்போதன்  இரட்டை
पाणिन्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
சம்போதன்  பன்மை
पाणिन्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पप्यः
த்விதியா  ஒருமை
पाणिनीम्
गौरीम्
लक्ष्मीम्
प्रध्यम्
नियम्
श्रियम्
ग्रामणि
पपीम्
த்விதியா  இரட்டை
पाणिन्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
த்விதியா  பன்மை
पाणिनीः
गौरीः
लक्ष्मीः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पपीन्
த்ருதியா  ஒருமை
पाणिन्या
गौर्या
लक्ष्म्या
प्रध्या
निया
श्रिया
ग्रामण्या / ग्रामणिना
पप्या
த்ருதியா  இரட்டை
पाणिनीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
த்ருதியா  பன்மை
पाणिनीभिः
गौरीभिः
लक्ष्मीभिः
प्रधीभिः
नीभिः
श्रीभिः
ग्रामणिभिः
पपीभिः
சதுர்த்தி  ஒருமை
पाणिन्यै
गौर्यै
लक्ष्म्यै
प्रध्ये
निये
श्रियै / श्रिये
ग्रामण्ये / ग्रामणिने
पप्ये
சதுர்த்தி  இரட்டை
पाणिनीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
சதுர்த்தி  பன்மை
पाणिनीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
பஞ்சமி  ஒருமை
पाणिन्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
பஞ்சமி  இரட்டை
पाणिनीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
பஞ்சமி  பன்மை
पाणिनीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
ஷஷ்டி  ஒருமை
पाणिन्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
ஷஷ்டி  இரட்டை
पाणिन्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
ஷஷ்டி  பன்மை
पाणिनीनाम्
गौरीणाम्
लक्ष्मीणाम्
प्रध्याम्
नियाम्
श्रीणाम् / श्रियाम्
ग्रामण्याम् / ग्रामणीनाम्
पप्याम्
சப்தமி  ஒருமை
पाणिन्याम्
गौर्याम्
लक्ष्म्याम्
प्रध्यि
नियाम्
श्रियाम् / श्रियि
ग्रामण्याम् / ग्रामणिनि
पपी
சப்தமி  இரட்டை
पाणिन्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
சப்தமி  பன்மை
पाणिनीषु
गौरीषु
लक्ष्मीषु
प्रधीषु
नीषु
श्रीषु
ग्रामणिषु
पपीषु
பிரதமா  ஒருமை
பிரதமா  இரட்டை
लक्ष्म्यौ
नियौ
ग्रामणिनी
पप्यौ
பிரதமா  பன்மை
लक्ष्म्यः
नियः
ग्रामणीनि
पप्यः
சம்போதன்  ஒருமை
ग्रामणे / ग्रामणि
சம்போதன்  இரட்டை
लक्ष्म्यौ
नियौ
ग्रामणिनी
पप्यौ
சம்போதன்  பன்மை
लक्ष्म्यः
नियः
ग्रामणीनि
पप्यः
த்விதியா  ஒருமை
लक्ष्मीम्
नियम्
श्रियम्
पपीम्
த்விதியா  இரட்டை
लक्ष्म्यौ
नियौ
ग्रामणिनी
पप्यौ
த்விதியா  பன்மை
नियः
ग्रामणीनि
पपीन्
த்ருதியா  ஒருமை
लक्ष्म्या
निया
ग्रामण्या / ग्रामणिना
पप्या
த்ருதியா  இரட்டை
पाणिनीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
த்ருதியா  பன்மை
पाणिनीभिः
गौरीभिः
लक्ष्मीभिः
नीभिः
श्रीभिः
ग्रामणिभिः
पपीभिः
சதுர்த்தி  ஒருமை
लक्ष्म्यै
निये
श्रियै / श्रिये
ग्रामण्ये / ग्रामणिने
पप्ये
சதுர்த்தி  இரட்டை
पाणिनीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
சதுர்த்தி  பன்மை
पाणिनीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
பஞ்சமி  ஒருமை
पाणिन्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
பஞ்சமி  இரட்டை
पाणिनीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
பஞ்சமி  பன்மை
पाणिनीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
ஷஷ்டி  ஒருமை
पाणिन्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
ஷஷ்டி  இரட்டை
पाणिन्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
ஷஷ்டி  பன்மை
पाणिनीनाम्
गौरीणाम्
लक्ष्मीणाम्
नियाम्
श्रीणाम् / श्रियाम्
ग्रामण्याम् / ग्रामणीनाम्
पप्याम्
சப்தமி  ஒருமை
पाणिन्याम्
गौर्याम्
लक्ष्म्याम्
नियाम्
श्रियाम् / श्रियि
ग्रामण्याम् / ग्रामणिनि
சப்தமி  இரட்டை
पाणिन्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
சப்தமி  பன்மை
लक्ष्मीषु
नीषु
ग्रामणिषु
पपीषु