पठत् - (पुं) இன் ஒப்பீடு


 
பிரதமா  ஒருமை
पठन्
पठन्
पठत् / पठद्
धीमान्
भवान्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
பிரதமா  இரட்டை
पठन्तौ
पठन्तौ
पठन्ती
धीमन्तौ
भवन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
பிரதமா  பன்மை
पठन्तः
पठन्तः
पठन्ति
धीमन्तः
भवन्तः
ददतः
दत्तवन्तः
सरितः
धीमन्ति
दत्तवन्ति
சம்போதன்  ஒருமை
पठन्
पठन्
पठत् / पठद्
धीमन्
भवन्
ददत् / ददद्
दत्तवन्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
சம்போதன்  இரட்டை
पठन्तौ
पठन्तौ
पठन्ती
धीमन्तौ
भवन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
சம்போதன்  பன்மை
पठन्तः
पठन्तः
पठन्ति
धीमन्तः
भवन्तः
ददतः
दत्तवन्तः
सरितः
धीमन्ति
दत्तवन्ति
த்விதியா  ஒருமை
पठन्तम्
पठन्तम्
पठत् / पठद्
धीमन्तम्
भवन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
सरितम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
த்விதியா  இரட்டை
पठन्तौ
पठन्तौ
पठन्ती
धीमन्तौ
भवन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
த்விதியா  பன்மை
पठतः
पठतः
पठन्ति
धीमतः
भवतः
ददतः
दत्तवतः
सरितः
धीमन्ति
दत्तवन्ति
த்ருதியா  ஒருமை
पठता
पठता
पठता
धीमता
भवता
ददता
त्रिंशता
दत्तवता
सरिता
धीमता
दत्तवता
த்ருதியா  இரட்டை
पठद्भ्याम्
पठद्भ्याम्
पठद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
த்ருதியா  பன்மை
पठद्भिः
पठद्भिः
पठद्भिः
धीमद्भिः
भवद्भिः
ददद्भिः
दत्तवद्भिः
सरिद्भिः
धीमद्भिः
दत्तवद्भिः
சதுர்த்தி  ஒருமை
पठते
पठते
पठते
धीमते
भवते
ददते
त्रिंशते
दत्तवते
सरिते
धीमते
दत्तवते
சதுர்த்தி  இரட்டை
पठद्भ्याम्
पठद्भ्याम्
पठद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
சதுர்த்தி  பன்மை
पठद्भ्यः
पठद्भ्यः
पठद्भ्यः
धीमद्भ्यः
भवद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
பஞ்சமி  ஒருமை
पठतः
पठतः
पठतः
धीमतः
भवतः
ददतः
त्रिंशतः
दत्तवतः
सरितः
धीमतः
दत्तवतः
பஞ்சமி  இரட்டை
पठद्भ्याम्
पठद्भ्याम्
पठद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
பஞ்சமி  பன்மை
पठद्भ्यः
पठद्भ्यः
पठद्भ्यः
धीमद्भ्यः
भवद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
ஷஷ்டி  ஒருமை
पठतः
पठतः
पठतः
धीमतः
भवतः
ददतः
त्रिंशतः
दत्तवतः
सरितः
धीमतः
दत्तवतः
ஷஷ்டி  இரட்டை
पठतोः
पठतोः
पठतोः
धीमतोः
भवतोः
ददतोः
दत्तवतोः
सरितोः
धीमतोः
दत्तवतोः
ஷஷ்டி  பன்மை
पठताम्
पठताम्
पठताम्
धीमताम्
भवताम्
ददताम्
दत्तवताम्
सरिताम्
धीमताम्
दत्तवताम्
சப்தமி  ஒருமை
पठति
पठति
पठति
धीमति
भवति
ददति
त्रिंशति
दत्तवति
सरिति
धीमति
दत्तवति
சப்தமி  இரட்டை
पठतोः
पठतोः
पठतोः
धीमतोः
भवतोः
ददतोः
दत्तवतोः
सरितोः
धीमतोः
दत्तवतोः
சப்தமி  பன்மை
पठत्सु
पठत्सु
पठत्सु
धीमत्सु
भवत्सु
ददत्सु
दत्तवत्सु
सरित्सु
धीमत्सु
दत्तवत्सु
பிரதமா  ஒருமை
पठत् / पठद्
धीमान्
भवान्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
பிரதமா  இரட்டை
पठन्तौ
पठन्तौ
पठन्ती
धीमन्तौ
भवन्तौ
दत्तवन्तौ
பிரதமா  பன்மை
पठन्तः
पठन्तः
पठन्ति
धीमन्तः
भवन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
சம்போதன்  ஒருமை
पठत् / पठद्
ददत् / ददद्
दत्तवन्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
சம்போதன்  இரட்டை
पठन्तौ
पठन्तौ
पठन्ती
धीमन्तौ
भवन्तौ
दत्तवन्तौ
சம்போதன்  பன்மை
पठन्तः
पठन्तः
पठन्ति
धीमन्तः
भवन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
த்விதியா  ஒருமை
पठन्तम्
पठन्तम्
पठत् / पठद्
धीमन्तम्
भवन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
த்விதியா  இரட்டை
पठन्तौ
पठन्तौ
पठन्ती
धीमन्तौ
भवन्तौ
दत्तवन्तौ
த்விதியா  பன்மை
पठन्ति
दत्तवतः
धीमन्ति
दत्तवन्ति
த்ருதியா  ஒருமை
त्रिंशता
दत्तवता
த்ருதியா  இரட்டை
पठद्भ्याम्
पठद्भ्याम्
पठद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
த்ருதியா  பன்மை
पठद्भिः
पठद्भिः
पठद्भिः
धीमद्भिः
भवद्भिः
ददद्भिः
दत्तवद्भिः
सरिद्भिः
धीमद्भिः
दत्तवद्भिः
சதுர்த்தி  ஒருமை
त्रिंशते
दत्तवते
சதுர்த்தி  இரட்டை
पठद्भ्याम्
पठद्भ्याम्
पठद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
சதுர்த்தி  பன்மை
पठद्भ्यः
पठद्भ्यः
पठद्भ्यः
धीमद्भ्यः
भवद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
பஞ்சமி  ஒருமை
त्रिंशतः
दत्तवतः
பஞ்சமி  இரட்டை
पठद्भ्याम्
पठद्भ्याम्
पठद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
பஞ்சமி  பன்மை
पठद्भ्यः
पठद्भ्यः
पठद्भ्यः
धीमद्भ्यः
भवद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
ஷஷ்டி  ஒருமை
त्रिंशतः
दत्तवतः
ஷஷ்டி  இரட்டை
पठतोः
पठतोः
धीमतोः
भवतोः
ददतोः
दत्तवतोः
दत्तवतोः
ஷஷ்டி  பன்மை
पठताम्
पठताम्
पठताम्
धीमताम्
भवताम्
ददताम्
दत्तवताम्
धीमताम्
दत्तवताम्
சப்தமி  ஒருமை
त्रिंशति
दत्तवति
சப்தமி  இரட்டை
पठतोः
पठतोः
धीमतोः
भवतोः
ददतोः
दत्तवतोः
दत्तवतोः
சப்தமி  பன்மை
पठत्सु
पठत्सु
पठत्सु
धीमत्सु
भवत्सु
ददत्सु
दत्तवत्सु
धीमत्सु
दत्तवत्सु