धेनु - (स्त्री) இன் ஒப்பீடு


 
பிரதமா  ஒருமை
धेनुः
शम्भुः
मधु
बहु
सुलु
स्वयम्भु
பிரதமா  இரட்டை
धेनू
शम्भू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
பிரதமா  பன்மை
धेनवः
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
சம்போதன்  ஒருமை
धेनो
शम्भो
मधो / मधु
बहो / बहु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
சம்போதன்  இரட்டை
धेनू
शम्भू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
சம்போதன்  பன்மை
धेनवः
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
த்விதியா  ஒருமை
धेनुम्
शम्भुम्
मधु
बहु
सुलु
स्वयम्भु
த்விதியா  இரட்டை
धेनू
शम्भू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
த்விதியா  பன்மை
धेनूः
शम्भून्
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
த்ருதியா  ஒருமை
धेन्वा
शम्भुना
मधुना
बहुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
த்ருதியா  இரட்டை
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
த்ருதியா  பன்மை
धेनुभिः
शम्भुभिः
मधुभिः
बहुभिः
सुलुभिः
स्वयम्भुभिः
சதுர்த்தி  ஒருமை
धेन्वै / धेनवे
शम्भवे
मधुने
बहवे / बहुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
சதுர்த்தி  இரட்டை
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
சதுர்த்தி  பன்மை
धेनुभ्यः
शम्भुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
பஞ்சமி  ஒருமை
धेन्वाः / धेनोः
शम्भोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
பஞ்சமி  இரட்டை
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
பஞ்சமி  பன்மை
धेनुभ्यः
शम्भुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ஷஷ்டி  ஒருமை
धेन्वाः / धेनोः
शम्भोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ஷஷ்டி  இரட்டை
धेन्वोः
शम्भ्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ஷஷ்டி  பன்மை
धेनूनाम्
शम्भूनाम्
मधूनाम्
बहूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
சப்தமி  ஒருமை
धेन्वाम् / धेनौ
शम्भौ
मधुनि
बहौ / बहुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
சப்தமி  இரட்டை
धेन्वोः
शम्भ्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
சப்தமி  பன்மை
धेनुषु
शम्भुषु
मधुषु
बहुषु
सुलुषु
स्वयम्भुषु
பிரதமா  ஒருமை
शम्भुः
பிரதமா  இரட்டை
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
பிரதமா  பன்மை
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
சம்போதன்  ஒருமை
मधो / मधु
बहो / बहु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
சம்போதன்  இரட்டை
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
சம்போதன்  பன்மை
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
த்விதியா  ஒருமை
शम्भुम्
த்விதியா  இரட்டை
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
த்விதியா  பன்மை
शम्भून्
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
த்ருதியா  ஒருமை
शम्भुना
मधुना
बहुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
த்ருதியா  இரட்டை
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
த்ருதியா  பன்மை
धेनुभिः
शम्भुभिः
मधुभिः
बहुभिः
सुलुभिः
स्वयम्भुभिः
சதுர்த்தி  ஒருமை
धेन्वै / धेनवे
शम्भवे
मधुने
बहवे / बहुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
சதுர்த்தி  இரட்டை
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
சதுர்த்தி  பன்மை
धेनुभ्यः
शम्भुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
பஞ்சமி  ஒருமை
धेन्वाः / धेनोः
शम्भोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
பஞ்சமி  இரட்டை
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
பஞ்சமி  பன்மை
धेनुभ्यः
शम्भुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ஷஷ்டி  ஒருமை
धेन्वाः / धेनोः
शम्भोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ஷஷ்டி  இரட்டை
धेन्वोः
शम्भ्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ஷஷ்டி  பன்மை
धेनूनाम्
शम्भूनाम्
मधूनाम्
बहूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
சப்தமி  ஒருமை
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
சப்தமி  இரட்டை
धेन्वोः
शम्भ्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
சப்தமி  பன்மை
शम्भुषु
मधुषु
बहुषु
सुलुषु
स्वयम्भुषु