दिश् - (स्त्री) இன் ஒப்பீடு


 
பிரதமா  ஒருமை
दिक् / दिग्
तादृक् / तादृग्
विट् / विड्
दृक् / दृग्
कीदृक् / कीदृग्
பிரதமா  இரட்டை
दिशौ
तादृशौ
विशौ
दृशौ
कीदृशी
பிரதமா  பன்மை
दिशः
तादृशः
विशः
दृशः
कीदृंशि
சம்போதன்  ஒருமை
दिक् / दिग्
तादृक् / तादृग्
विट् / विड्
दृक् / दृग्
कीदृक् / कीदृग्
சம்போதன்  இரட்டை
दिशौ
तादृशौ
विशौ
दृशौ
कीदृशी
சம்போதன்  பன்மை
दिशः
तादृशः
विशः
दृशः
कीदृंशि
த்விதியா  ஒருமை
दिशम्
तादृशम्
विशम्
दृशम्
कीदृक् / कीदृग्
த்விதியா  இரட்டை
दिशौ
तादृशौ
विशौ
दृशौ
कीदृशी
த்விதியா  பன்மை
दिशः
तादृशः
विशः
दृशः
कीदृंशि
த்ருதியா  ஒருமை
दिशा
तादृशा
विशा
दृशा
कीदृशा
த்ருதியா  இரட்டை
दिग्भ्याम्
तादृग्भ्याम्
विड्भ्याम्
दृग्भ्याम्
कीदृग्भ्याम्
த்ருதியா  பன்மை
दिग्भिः
तादृग्भिः
विड्भिः
दृग्भिः
कीदृग्भिः
சதுர்த்தி  ஒருமை
दिशे
तादृशे
विशे
दृशे
कीदृशे
சதுர்த்தி  இரட்டை
दिग्भ्याम्
तादृग्भ्याम्
विड्भ्याम्
दृग्भ्याम्
कीदृग्भ्याम्
சதுர்த்தி  பன்மை
दिग्भ्यः
तादृग्भ्यः
विड्भ्यः
दृग्भ्यः
कीदृग्भ्यः
பஞ்சமி  ஒருமை
दिशः
तादृशः
विशः
दृशः
कीदृशः
பஞ்சமி  இரட்டை
दिग्भ्याम्
तादृग्भ्याम्
विड्भ्याम्
दृग्भ्याम्
कीदृग्भ्याम्
பஞ்சமி  பன்மை
दिग्भ्यः
तादृग्भ्यः
विड्भ्यः
दृग्भ्यः
कीदृग्भ्यः
ஷஷ்டி  ஒருமை
दिशः
तादृशः
विशः
दृशः
कीदृशः
ஷஷ்டி  இரட்டை
दिशोः
तादृशोः
विशोः
दृशोः
कीदृशोः
ஷஷ்டி  பன்மை
दिशाम्
तादृशाम्
विशाम्
दृशाम्
कीदृशाम्
சப்தமி  ஒருமை
दिशि
तादृशि
विशि
दृशि
कीदृशि
சப்தமி  இரட்டை
दिशोः
तादृशोः
विशोः
दृशोः
कीदृशोः
சப்தமி  பன்மை
दिक्षु
तादृक्षु
विट्त्सु / विट्सु
दृक्षु
कीदृक्षु
பிரதமா  ஒருமை
दिक् / दिग्
तादृक् / तादृग्
विट् / विड्
दृक् / दृग्
कीदृक् / कीदृग्
பிரதமா  இரட்டை
பிரதமா  பன்மை
कीदृंशि
சம்போதன்  ஒருமை
दिक् / दिग्
तादृक् / तादृग्
विट् / विड्
दृक् / दृग्
कीदृक् / कीदृग्
சம்போதன்  இரட்டை
சம்போதன்  பன்மை
कीदृंशि
த்விதியா  ஒருமை
तादृशम्
विशम्
कीदृक् / कीदृग्
த்விதியா  இரட்டை
த்விதியா  பன்மை
कीदृंशि
த்ருதியா  ஒருமை
த்ருதியா  இரட்டை
दिग्भ्याम्
तादृग्भ्याम्
विड्भ्याम्
दृग्भ्याम्
कीदृग्भ्याम्
த்ருதியா  பன்மை
दिग्भिः
तादृग्भिः
विड्भिः
दृग्भिः
कीदृग्भिः
சதுர்த்தி  ஒருமை
சதுர்த்தி  இரட்டை
दिग्भ्याम्
तादृग्भ्याम्
विड्भ्याम्
दृग्भ्याम्
कीदृग्भ्याम्
சதுர்த்தி  பன்மை
दिग्भ्यः
तादृग्भ्यः
विड्भ्यः
दृग्भ्यः
कीदृग्भ्यः
பஞ்சமி  ஒருமை
பஞ்சமி  இரட்டை
दिग्भ्याम्
तादृग्भ्याम्
विड्भ्याम्
दृग्भ्याम्
कीदृग्भ्याम्
பஞ்சமி  பன்மை
दिग्भ्यः
तादृग्भ्यः
विड्भ्यः
दृग्भ्यः
कीदृग्भ्यः
ஷஷ்டி  ஒருமை
ஷஷ்டி  இரட்டை
तादृशोः
विशोः
कीदृशोः
ஷஷ்டி  பன்மை
तादृशाम्
विशाम्
कीदृशाम्
சப்தமி  ஒருமை
சப்தமி  இரட்டை
तादृशोः
विशोः
कीदृशोः
சப்தமி  பன்மை
तादृक्षु
विट्त्सु / विट्सु
कीदृक्षु