दधृष् - (पुं) இன் ஒப்பீடு


 
பிரதமா  ஒருமை
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
धनुः
अर्चिः
प्रियषट् / प्रियषड्
பிரதமா  இரட்டை
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
प्रियषषौ
பிரதமா  பன்மை
दधृषः
रत्नमुषः
षट् / षड्
त्विषः
धनूंषि
अर्चींषि
प्रियषषः
परमषट् / परमषड्
சம்போதன்  ஒருமை
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
धनुः
अर्चिः
प्रियषट् / प्रियषड्
சம்போதன்  இரட்டை
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
प्रियषषौ
சம்போதன்  பன்மை
दधृषः
रत्नमुषः
त्विषः
धनूंषि
अर्चींषि
प्रियषषः
த்விதியா  ஒருமை
दधृषम्
रत्नमुषम्
त्विषम्
धनुः
अर्चिः
प्रियषषम्
த்விதியா  இரட்டை
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
प्रियषषौ
த்விதியா  பன்மை
दधृषः
रत्नमुषः
षट् / षड्
त्विषः
धनूंषि
अर्चींषि
प्रियषषः
परमषट् / परमषड्
த்ருதியா  ஒருமை
दधृषा
रत्नमुषा
त्विषा
धनुषा
अर्चिषा
प्रियषषा
த்ருதியா  இரட்டை
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
த்ருதியா  பன்மை
दधृग्भिः
रत्नमुड्भिः
षड्भिः
त्विड्भिः
धनुर्भिः
अर्चिर्भिः
प्रियषड्भिः
परमषड्भिः
சதுர்த்தி  ஒருமை
दधृषे
रत्नमुषे
त्विषे
धनुषे
अर्चिषे
प्रियषषे
சதுர்த்தி  இரட்டை
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
சதுர்த்தி  பன்மை
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
பஞ்சமி  ஒருமை
दधृषः
रत्नमुषः
त्विषः
धनुषः
अर्चिषः
प्रियषषः
பஞ்சமி  இரட்டை
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
பஞ்சமி  பன்மை
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
ஷஷ்டி  ஒருமை
दधृषः
रत्नमुषः
त्विषः
धनुषः
अर्चिषः
प्रियषषः
ஷஷ்டி  இரட்டை
दधृषोः
रत्नमुषोः
त्विषोः
धनुषोः
अर्चिषोः
प्रियषषोः
ஷஷ்டி  பன்மை
दधृषाम्
रत्नमुषाम्
षण्णाम्
त्विषाम्
धनुषाम्
अर्चिषाम्
प्रियषषाम्
परमषण्णाम्
சப்தமி  ஒருமை
दधृषि
रत्नमुषि
त्विषि
धनुषि
अर्चिषि
प्रियषषि
சப்தமி  இரட்டை
दधृषोः
रत्नमुषोः
त्विषोः
धनुषोः
अर्चिषोः
प्रियषषोः
சப்தமி  பன்மை
दधृक्षु
रत्नमुट्त्सु / रत्नमुट्सु
षट्त्सु / षट्सु
त्विट्त्सु / त्विट्सु
धनुःषु / धनुष्षु
अर्चिःषु / अर्चिष्षु
प्रियषट्त्सु / प्रियषट्सु
परमषट्त्सु / परमषट्सु
பிரதமா  ஒருமை
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
प्रियषट् / प्रियषड्
பிரதமா  இரட்டை
रत्नमुषौ
प्रियषषौ
பிரதமா  பன்மை
रत्नमुषः
षट् / षड्
अर्चींषि
प्रियषषः
परमषट् / परमषड्
சம்போதன்  ஒருமை
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
प्रियषट् / प्रियषड्
சம்போதன்  இரட்டை
रत्नमुषौ
प्रियषषौ
சம்போதன்  பன்மை
रत्नमुषः
अर्चींषि
प्रियषषः
த்விதியா  ஒருமை
दधृषम्
रत्नमुषम्
प्रियषषम्
த்விதியா  இரட்டை
रत्नमुषौ
प्रियषषौ
த்விதியா  பன்மை
रत्नमुषः
षट् / षड्
अर्चींषि
प्रियषषः
परमषट् / परमषड्
த்ருதியா  ஒருமை
रत्नमुषा
प्रियषषा
த்ருதியா  இரட்டை
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
த்ருதியா  பன்மை
दधृग्भिः
रत्नमुड्भिः
षड्भिः
त्विड्भिः
धनुर्भिः
अर्चिर्भिः
प्रियषड्भिः
परमषड्भिः
சதுர்த்தி  ஒருமை
रत्नमुषे
प्रियषषे
சதுர்த்தி  இரட்டை
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
சதுர்த்தி  பன்மை
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
பஞ்சமி  ஒருமை
रत्नमुषः
प्रियषषः
பஞ்சமி  இரட்டை
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
பஞ்சமி  பன்மை
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
ஷஷ்டி  ஒருமை
रत्नमुषः
प्रियषषः
ஷஷ்டி  இரட்டை
दधृषोः
रत्नमुषोः
अर्चिषोः
प्रियषषोः
ஷஷ்டி  பன்மை
दधृषाम्
रत्नमुषाम्
षण्णाम्
धनुषाम्
अर्चिषाम्
प्रियषषाम्
परमषण्णाम्
சப்தமி  ஒருமை
रत्नमुषि
प्रियषषि
சப்தமி  இரட்டை
दधृषोः
रत्नमुषोः
अर्चिषोः
प्रियषषोः
சப்தமி  பன்மை
दधृक्षु
रत्नमुट्त्सु / रत्नमुट्सु
षट्त्सु / षट्सु
त्विट्त्सु / त्विट्सु
धनुःषु / धनुष्षु
अर्चिःषु / अर्चिष्षु
प्रियषट्त्सु / प्रियषट्सु
परमषट्त्सु / परमषट्सु